SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। महावीर शरीर वर्णनम् ॥३१॥ [८] सत्तहत्थुस्सेहे समचउरंससंठाणसंठिए बजरिसहनारायसंघयणे अणुलोमवाउवेगे कंकग्गहणी कवोयपरिणामे सउणिपोसपिटुंतरोरुपरिणए पउमुप्पलगंधसरिसनिस्साससुरभिवयणे छवी निरायंकउत्तमपसत्थअ-| इसेयनिरुवमपले जल्लमल्लकलंकसेयरयदोसवजियसरीरनिरुवलेवे छायाउज्जोइयंगमंगे घणनिचियसुबद्धलक्खणुपणयकूडागारनिभपिडियग्गसिरए सामलिबोंडघणनिचियप्फोडियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरभुयमोयगभिंगनेलकजलपहभमरगणनिद्धनिकुरंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलसुणिद्धकेसंतकेसभूमी छत्तागारुत्तिमंगदेसे णिवणसमलहमहचंदद्धसमणिडाले उडुवइपडिपुण्णसोमवयणे अल्लीणपमाणजुत्तसवणे सुस्सवणे पीणमंसलकवोलदेसभाए आणामियचावरुइलकिण्हब्भअव्याबाधम् अपुनरावृत्तिकम् सिद्धिगतिनामधेयं स्थानं संप्राप्तुकामः अर्हन् जिनः केवली । ___8सप्तहस्तोत्सेधः समचतुरस्रसंस्थानसंस्थितः वज्रऋषभनाराचसंहननः अनुलोमवायुवेगः =कग्रहणिः ४कपोतपरिणामः । शकुनिपोस-पृष्ठान्तरोरुपरिणतः पनोत्पलगन्धसदृशनिःश्वाससुरभिवदनः छविमान् निरातङ्कउत्तमप्रशस्तअतिश्वेतनिरुपमपल: * जल्ल-मल्लकलङ्कस्वेदरजोदोषवजितशरीरनिरुपलेपः |१० छायोयोतिताङ्गाङ्गः धननिचितसुबद्धलक्षणोन्नतकूटाकारनिभपिण्डिताप्रशिरस्कः शाल्मलिबोण्ड० घननिचितस्फोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचक-भृङ्ग-नैल-कजल-प्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितकुञ्चितप्रदक्षिणावर्त्तमूर्धशिरोजः दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलमुस्निग्धकेशान्तकेशभूमिः छत्राकारोत्तमाङ्गदेशः निर्बणसमलष्टमृष्टचन्द्रार्धसमललाटः उडुपतिप्रतिपूर्णसोमवदनः आलीनप्रमाणयुक्तश्रवणः सुश्रवणः पीनमांसलकपोलदेशभागः = कङ्कपक्षिवद् ग्रहणी गुदाशयो यस्य । x कपोतस्य जठराग्निः पाषाणलवानपि जरयति इति श्रुतिः । ॐ पोस' अपानदेशः-यस्य अपानदेशः शकुनेरिव निर्लेपः । - याति च लगति च जल्लः, स्वल्पप्रयत्नापनेयो मल्लो-मलः । ० बोंडं च फलम् । Jain Educationteational For Private & Personal Use Only wilv.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy