________________
रायपसेग
इयं।
महावीरः समागतः
॥३०॥
[७] सामी समोसढे [ते णं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिमुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीबदए दीवो | ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे वियदृछउमे जिणे जावए तिण्णे तारए मुत्ते मोयए बुद्ध बोहए सव्वण्णू सव्वदरिसी सिवं अयलं अरुयं अणंतं अक्खयं अव्वाबाहं अपुणरावत्तिअं सिद्धिगइणामधेज्ज ठाणं संपाविउकामे अरहा जिणे केवली। भ्रनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः लिष्टोऽसौ विलासः स्यात्" ॥[ ]। अन्ये त्वाहुः-"विलासो नेत्रजो विकारः" [ ]] तथा चोक्तम्-"हावो मुखविकारः स्यात् भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो विभ्रमो भ्रूसमुद्भवः" ॥[ ] [७] समस्तोऽपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः ।
स्वामी समवसृतः-तस्मिन् काले तस्मिन् समये श्रमणः भगवान् महावीरः आदिकरः तीर्थकरः सहसंबुद्धः पुरुषोत्तमः पुरुषसिंहः पुरुषवरपुण्डरोकः पुरुषवरगन्धहस्ती अभयदयः चक्षुर्दयः मार्गदयः शरणदयः जीवदयः द्वीपः त्राणम् शरणम् गतिः प्रतिष्ठा धर्मवरचातुरन्तचक्रवर्ती अप्रतिहतवरज्ञानदर्शनधरः व्यावृत्तच्छमा जिनः जापकः तीर्णः तारकः मुक्तः मोचकः बुद्धः बोधकः सर्वज्ञः सर्वदर्शी शिवम् अचलम् अरुजम् अनन्तम् अक्षतम्
* विवरणकारसूचनानुसारेण समस्तोऽपि भगवद्वर्णकः औपपातिकप्रन्थाद् अत्र मूले उद्धृतः ।
Jain Education lemonal
For Private Personel Use Only
wwrainelibrary.org