SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं ।। ॥२८॥ | लक्खण-वंजण-गुणोववेया माण-उम्माण-पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमागारकंतपियदसणा सुरूवा करयलपरिभियपसत्थतिवलिबलियमज्झा कुंडलुल्लिहियगंडलेहा कोमुइरयणियरविमलपडिपुण्णसोयस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरा तथा १ लक्षणानि-स्वस्तिक-चक्रादीनि व्यञ्जनानि-मपी-तिलकादीनि गुणाः-सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणोपपेता । 'उप अप इत'इति शब्दत्रयस्थाने "पृषोदरादयः"[३-२-१५५ हैमश०] इति अपाऽकारस्य लोपे उपपेता इति द्रष्टव्यम् । तत्र २ मान-जलद्रोणप्रमाणता, कथमिति चेत् , उच्यते, जलस्यातिभृते कुण्डे पुरुषे । | स्त्रियां वा निवेशितायां यजलं निस्सरति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता, साचैवम्-तुलायामारोपितः पुरुषः स्त्री वा यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाण-स्वाङ्गुलेनाष्टोत्तरशतोच्तिता, ततो मानोन्मानप्रमाणः प्रतिपूर्णानि-अन्यूनानि सुजातानि-जन्मदोषरहितानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूणसुजातसर्वाङ्गसुन्दराङ्गी । तथा ३ शशिवत् सोमाकारम्-अरौद्राकारम् कान्तं-कमनीयम् प्रियं द्रष्ट्रणामानन्दोत्पादकम् दर्शन-रूपं यस्याः मा शशिसोमाकारकान्तप्रियदर्शना । अत एव ४ सुरूपा, तथा ५ करतलपरिमितो-मुष्टिग्राह्यः प्रशस्त-/२० लक्षणोपेतः त्रिवलीको-वलित्रयोपेतो रेखात्रयोपेतो बलिको-बलवान् मध्यो-मध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकबलिकमध्या । ६ तथा कुण्डलाम्यां उल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा । ७ कौमुदी-कार्तिकी पौर्णमासी तस्यां रजनिकर:-चन्द्रमाः तद्वद् विमलं-निर्मलम् प्रतिपूर्णम् अन्यूनातिरिक्तमानम् Jain Education anal For Private 8 Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy