SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रायपसेण-I इयं। 'धारिणी देवी वर्णनम् ॥२७॥ | उद्धियसत्तुं निजियसत्तुं पैराइयसत्तुं वैवगयदुभिक्खदोसमारि भयविप्पमुकं खेम सिर्व सुभिक्खं पसंतडिंबडमरं रज पसासेमाणे विहरह। [६][तस्स णं सेयरण्णो धारिणी|नामं] देवी होत्था सुकुमालपाणिपादा "अहीणपडिपुण्णपंचिंदियसरीरा मलितशत्रु । तथा १ स्वातन्त्र्यच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धृताः शत्रवो यत्र तत् उद्धृतशत्रु । एतदेव विशेषणद्वयेन व्याचष्टे-२ निर्जितशत्रु । ३ पराजितशत्रु । तथा ४ व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि तथा ५ भयेन | स्वदेशोत्थेन परचक्रकृतेन वा विप्रमुक्तम् । अत एव ६ क्षेमं-निरुपद्रवम् । ७ शिवम्-शान्तम् । ८ सुभिक्षम् शोभना-शुभा भिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षम् । तथा ९ प्रशान्तानि डिम्बानि-विघ्नाः डमराणि-राजकुमारादिकृतविडवरा* यत्र तत् प्रशान्तडिम्बडमरम्। [६] १ तस्य समस्तान्तःपुरप्रधाना भार्या सकलगुणधारिणी २ धारिणीनामा ३ देवी। 'जाव समोसरणं समत्त' इति यावच्छब्दकरणाद् राजवर्णको देवीवर्णकः समवसरणं च औपपातिकानुसारेण तावद् वक्तव्यं ४ ४यावत् समवसरणं समाप्तम् । देवीवर्णके ४ सुकु. मारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा । तथा ५ अहीनानि-अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि मूलप्रकृतिः सं० 'उत्कर' शब्दः समूहवाची । * विड्वरो वैराज्यम्-राज्यविरुद्धता । x यावत्' शब्देन यत् यत् सूचितं तत् समग्र विवरणकारकथनानुसारेण औपपातिकसूत्रपाठमनुसूत्य अत्र तत्तत्स्थाने मूले यथोचितं निक्षिप्तम् । Jain Education Internal For Private & Personel Use Only ww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy