SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥२६॥ Jain Education बहुदासी - दास- गो-महिस-गो-एलगप्पभुए 'पडिपुन्नजंत- कोस- कोट्ठागार - आउहघरे बेलवं दुब्बलपञ्चामित्ते अहयकटयं मलियकंटयं उद्भियकंटयं अप्पडिकटयं ओहयसत्तुं निहयसत्तुं मैलियस दितं तथाविधविशिष्टोपकाराकारितया विसृष्टम् उकुरुटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुर भक्तपान:अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितम् । तथा १ बहूनां दासीनां दासानां गवां- बलीवर्दानां महिषाणां गवां - स्त्रीगवानां एडकानां च प्रभुः बहुदासीदास गोमहिपगवेलकप्रभुः- ततः स्वार्थिक 'क' प्रत्ययविधानात् प्रभुकः । तथा २ प्रतिपूर्णानि भृतानि यन्त्रकोशकोष्ठागाराणि - यन्त्रगृहाणि, कोशगृहाणि - भाण्डागाराणि, कोष्ठगृहाणि धान्यानां कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः । तथा ३ बलं शारीरिकम् मानसिकं च यस्यास्ति स बलवान् ४ दुर्बलप्रत्ययमित्रः - दुर्बलानामकारणवत्सल इति भावः । एवंभूतः सन् राज्यं प्रशासत् विहरति- अवतिष्ठते इति योगः । कथम्भूतं राज्यम् ? इत्याह-५ अपहतकण्टकम्-इह देशोपद्रवकारिणश्वराः कण्टका इव कण्टकाः ते अपहृता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकम् तथा ६ मलिताः - उपद्रवं कुर्वाणा मानम्लानिमापादिताः कण्टका यत्र तद् मलितकण्टकम् । तथा १० ७ उद्धृताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकम् । तथा ८ न विद्यते प्रतिमल्लः कण्टको यत्र तद् अप्रतिमल्लकण्टकम् तथा ९ प्रत्यनीकाः राजानः शत्रवः ते अपहृताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु । तथा १० निहता:रणाङ्गणे पातिताः शत्रवो यत्र तद् निहतशत्रु तथा ११ मलिताः - तद्गतसैन्यत्रासापादनतो मानम्लानिमापादिताः शत्रवो यत्र तत् * - विशिष्टोपकारकारितया पा० ५ (लि० स० वि० ० १४८५) भा० । 8 भाषायाम् 'ऊकरडो' इति प्रसिद्धं मलनिक्षेपणस्थानम् । अस्य For Private & Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy