________________
रायसेनइयं ।
जणवयपुरोहिए 'सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसआसीविसे पुरिसवर पोंडरीए पुंरिसवरगंधहत्थी अंडे दित्तं वित्तं "वित्थिन्नविपुलभवण-सयण - आसण- जाण - वाहणाहण्णे बहुधण - बहुजा यरुव- रजए ओग-पओगसंपत्ते विच्छडियपउरभत्तपाणे
तथा १ जनपदस्य शान्तिकारितया पुरोहित इव जनपदपुरोहितः । तथा २ सेतुः मार्गस्तं करोतीति सेतुकरः - मार्गदेशक इति भावः ३ केतुः - चिह्नं तत् करोतीति केतुकरः- अद्भुत संविधानककारीति भावः । तथा ४ नरेषु मनुष्येषु मध्ये प्रवरो - नरप्रवरः । स ५ च सामान्यमनुष्यापेक्षयापि स्यात् अत आह-५ पुरुषेषु - पुरुषाभिमानिषु मध्ये वरः - प्रधानः उत्तमपौरुषोपेतत्वादिति पुरुषवरः । यतः ६ पुरुषः सिंह इवाप्रतिमल्लतया पुरुषसिंहः । ७ तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः । ८ पुरुषः आशीविष इव दोषविनाशनशीलतया पुरुषाशीविषः । ९ पुरुषः वरपुण्डरीकमिवोत्तमतया भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः । १० पुरुष: वरगन्धहस्तीव परान् असहमानान् प्रतीति पुरुपवरगन्धहस्ती, ततो भवति पुरुपवरः । तथा ११ आदयः - समृद्धः । १२ दीप्तः शरीरत्वचा देदीप्यमानत्वात् हसो वा सारिमानमर्दनशीलत्वात् । अत एव १३वितो - जगत्प्रतीतः । यदुक्तम् आढ्यः इति तदेव सविस्तरमुपदर्शयति- १४ विस्तीर्णानि - विस्तारवन्ति विपुलानि - प्रभूतानि भवनानि - गृहाणि शयनानि आसनानि च प्रतीतानि यानानि - रथादीनि वाहनानि| अश्वादीनि एतैराकीर्णो- व्याप्तो युक्त:- विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णः । १५ तथा बहु धनम् बहु जातरूपं - सुवर्णम् | रजतं च-रूप्यं यस्य स बहुधन बहुजातरूप - रजतः । तथा १६ आयोगप्रयोगसम्प्रयुक्तः - आवाहनविसर्जनकुशलः । तथा १७ विच्छ
Jain Education interational
For Private & Personal Use Only
॥२५॥
www.jainelibrary.org