________________
रायपसेणइयं ।
'सेअराय वर्णनम्
॥२३॥
आयंसगतलोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजालखड्यंतकम्मे आइणग-रूत-चूर-नवणीय-तूलफासे | संवरयणामए अच्छे जाव पडिरूवे ।
५] तित्थ णं आमलकप्पाए नयरीए सेओकराया होत्था भैहयाहिमवंत-महंतमलय-मंदर-महिंदसारे अचंतविसुद्धरायकुलवंसप्पसूए' निरंतरं रायलक्खणविराइयंगमंगे संक्रान्तानि प्रतिरूपकाणि प्रतिबिम्बानि तैः दर्शनीयो रूपकातिरूपकदर्शनीयः। १ आदर्शतलोपमः-आदर्शो-दर्पणस्तस्य तलं तेन ५ समतयोपमा यस्य स आदर्शतलोपमः । २ सुष्टु मनांसि रमयतीति सुरम्यः “कृद् बहुलम्”[ ] इति वचनात् कर्तरि 'य'प्रत्ययः। ३ सिंहासनस्येव संस्थित-संस्थानं यस्य स सिंहासनसंस्थितः । अत एव ४ सुरूपः-शोभनम् रूपम्-आकारो यस्य स सुरूपः । इतश्व सुरूपो यत आह-५ मुक्ताजालानि-मुक्ताफलसमूहाः खचितानि अन्तकर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा । ६ आजिनक-चर्ममयं वस्त्रम् रूत-प्रतीतम् ब्रो-वनस्पतिविशेषः नवनीतं-म्रक्षणम् तुलं-अर्कतूलम् तेषामिव कोमलतया स्पर्शो यस्य स आजिनकरूतबूरनवनीततूलस्पर्शः । ७ 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् (पृ० १९५०८ अं० १४)।
[५] ८तस्यां ९आमलकल्पायां नगर्या १०श्वेतो नाम राजा।११महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः,मलयःपर्वतविशेषः सुप्रतीतः, मन्दरो-मेरुः महेन्द्रः-शक्रादिको देवराजः तद्वत् सारः-प्रधानः-महाहिमवत्-महामलय-मन्दर-महेन्द्रसारः । तथा १२ अत्यन्तविशुद्ध राजकुलवंशे प्रसूतः अत्यन्तविशुद्धराजकुलवंशप्रसूतः। तथा १३निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः
* सेणिए राया भा० । सेणिओ राया पा० १-३ (३ लि० स० वि० व० १६१९)
Jain Educa
t ional
For Private & Personel Use Only
Howw.jainelibrary.org