________________
रायपसेणइयं ।
HAI
| मह]पुढविसिलापट्टए। वत्तव्वया उववातियगमेणं नेया। [पंन्नते 'ईसिखंधासमल्लीणे विखंभायाम-सुप्पमाणे किण्हे अंजणग-घण-कुवलय-हलधरकोसेजसरिसे आगास-केस-कजल-ककेयण-इंदनील-अयसिकुसुमप्पगासे भिंग-अंजणभंगभेय-रिट्ठग-नीलगुलिय-गवलाइरेगे भमरनिकुरुंबभूए 'जंबूफल-असणकुसुमबंधण-नीलुप्पलपत्तनिकर-मरगय-आसासग-नयणकीय-असिवन्ने "निद्ध घेणे अज्झसिरे रूबंगपडिरूवगदरिसणिज्जे ६महान् १ पृथ्वीशिलापट्टकः २ प्रज्ञप्तः । कथम्भूतः ? इत्याह-३ इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् । ईषद्-मनाक् सम्यग् लीनस्तदासन्न इत्यर्थ इति । ४ विष्कम्भेणायामेन च शोभनम्-औचित्यानतिवति प्रमाणं यस्य स विष्कम्भायामसुप्रमाणः। ५ कृष्णः । कृष्णत्वमेव निरूपयति ६ अञ्जनको-वनस्पतिविशेषः घनो-मेघः कुवलयं-नीलोत्पलम् हलधरकोशेयं-बलदेववस्त्रं तैः सदृशः-समानवर्णः। ७ आकाशं धुलीमेघादिविरहितम् केशाः-शिरसिजाः, कजलं-प्रतीतम् कर्केतनेन्द्रनीलौमणिविशेषौ, अतसीकुसुमं प्रसिद्धम् एतेषामिव प्रकाशो-दीप्तिर्यस्य स तथा । ८ भृङ्गः-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं-सौवीराजनम् तस्य भनेन-विच्छिच्या भेदः-छेदोऽञ्जनभङ्गभेदः रिष्टको-रत्नविशेषः नीलगुटिका:-प्रतीताः गवलं-माहिषं शृङ्गम् तेभ्योऽपि | १० कृष्णत्वेनातिरेको यस्य स तथा । ९ अत्र भूतशब्दः औपम्यवाची-यथा अयं लाटदेशः मुरलोकभूतः-सुरलोकोपमः इत्यर्थः-ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः । १० जम्बूफलानि प्रतीतानि असनकुसुमबन्धनं-असनपुष्पवृन्तम् नीलोत्पलपत्रनिकरः मरकतमणिः प्रतीतः आसासको-बीयकाभिधानो वृक्षः, नयनकीकः नेत्रमध्यताराः, असिः-खड्गम् तेषामिव वणों यस्य स तथा। ११ स्निग्धो न तु रूक्षः । १२ घनो-निविडो न तु कोष्ठक इव मध्यशुपिरः। १३ 'अज्झुसिरे' इति श्लक्ष्णशुषिररहितः। १४ रूपकाणां यानि-तत्र
Jain Educate intellig
For Private Personal Use Only
How.jainelibrary.org