________________
रायसेनइयं ।
तरस णं असोगवर पायवस्स उवरिं बहवे छत्ताइच्छत्ता पेडागाइपडागा घंटाजुयला चामरजुयला उप्पलह| त्थगा पउमहत्थगा कुमुयहत्थगा नैलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पौंडरियहत्थगा " महापोंड - रियहत्थगा सयपत्त हत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरुवा]
[४] [[सणं असोगवरपायवस्स "हेट्ठा ऐत्थ णं ऐंगे
१ 'तस्स णं'इति प्राग्वत् । २अशोकवरपादपस्योपरि ३बहूनि छत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धाद् एकसंख्या काद् अतिशायीनि छत्राणि उपर्यधोभागेन द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि । तथा ४ बह्वयः पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पताकातिपताकाः । ५बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टायुगलानि । ६ चामरयुगलानि । तथा ७तत्र तत्र प्रदेशे उत्पलहस्तका:- उत्पलाख्या जलजकुसुमसंघातविशेषाः । एवं ८ पद्महस्तकाः ९ कुमुदहस्तकाः १० नलिनहस्तकाः ११ सुभगहस्तकाः १२ सौगन्धिकहस्तकाः १३ पुण्डरीकहस्तकाः १४ महापुण्डरीक हस्तकाः १५ शतपत्रहस्तकाः १६ सहस्रपत्रहस्तकाः ।
७ उत्पलं-गर्दभकम्। ८ पद्मं - सूर्यविकाशि पङ्कजम् ९ कुमुदं - कैरवम् । १० नलिनम् - ईषद्रक्तं पद्मम् । ११ सुभगं - पद्मविशेषः १० १२ सौगन्धिकं - कल्हारम् १३ पुण्डरीकं श्वेताम्बुजम् १४ तदेवातिविशालं महापुण्डरीकम् १५ - १६ शतपत्र - सहस्रपत्रे पत्रसंख्याविशेषावच्छिन्नौ पद्मविशेषौ । एते च छत्रातिच्छत्रादयः सर्वेऽपि १७ सर्वरत्नमयाः - सर्वात्मना रत्नमयाः १८ 'अच्छा सहा' इत्यादि विशेपणजातं पूर्ववत् ( पृ० १९ पं० ८ अं० १५) ।
[४]१९तस्य 'णं’इति प्राग्वत् । २० अशोकवरपादपस्य । २१ अधस्तात् । अशोकवरपादपस्य यदधः २२ अत्र 'नं' इति पूर्ववत् । २३एको
Jain Education International
For Private & Personal Use Only
'पुढविसि
लापट्टय
वर्णनम्
॥२१॥
www.jainelibrary.org