SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । तरस णं असोगवर पायवस्स उवरिं बहवे छत्ताइच्छत्ता पेडागाइपडागा घंटाजुयला चामरजुयला उप्पलह| त्थगा पउमहत्थगा कुमुयहत्थगा नैलिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पौंडरियहत्थगा " महापोंड - रियहत्थगा सयपत्त हत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरुवा] [४] [[सणं असोगवरपायवस्स "हेट्ठा ऐत्थ णं ऐंगे १ 'तस्स णं'इति प्राग्वत् । २अशोकवरपादपस्योपरि ३बहूनि छत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धाद् एकसंख्या काद् अतिशायीनि छत्राणि उपर्यधोभागेन द्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि । तथा ४ बह्वयः पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पताकातिपताकाः । ५बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टायुगलानि । ६ चामरयुगलानि । तथा ७तत्र तत्र प्रदेशे उत्पलहस्तका:- उत्पलाख्या जलजकुसुमसंघातविशेषाः । एवं ८ पद्महस्तकाः ९ कुमुदहस्तकाः १० नलिनहस्तकाः ११ सुभगहस्तकाः १२ सौगन्धिकहस्तकाः १३ पुण्डरीकहस्तकाः १४ महापुण्डरीक हस्तकाः १५ शतपत्रहस्तकाः १६ सहस्रपत्रहस्तकाः । ७ उत्पलं-गर्दभकम्। ८ पद्मं - सूर्यविकाशि पङ्कजम् ९ कुमुदं - कैरवम् । १० नलिनम् - ईषद्रक्तं पद्मम् । ११ सुभगं - पद्मविशेषः १० १२ सौगन्धिकं - कल्हारम् १३ पुण्डरीकं श्वेताम्बुजम् १४ तदेवातिविशालं महापुण्डरीकम् १५ - १६ शतपत्र - सहस्रपत्रे पत्रसंख्याविशेषावच्छिन्नौ पद्मविशेषौ । एते च छत्रातिच्छत्रादयः सर्वेऽपि १७ सर्वरत्नमयाः - सर्वात्मना रत्नमयाः १८ 'अच्छा सहा' इत्यादि विशेपणजातं पूर्ववत् ( पृ० १९ पं० ८ अं० १५) । [४]१९तस्य 'णं’इति प्राग्वत् । २० अशोकवरपादपस्य । २१ अधस्तात् । अशोकवरपादपस्य यदधः २२ अत्र 'नं' इति पूर्ववत् । २३एको Jain Education International For Private & Personal Use Only 'पुढविसि लापट्टय वर्णनम् ॥२१॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy