SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥२०॥ 'निम्मला निप्पंका निकंकडच्छाया सप्पमा समिरीया संउज्जोया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा। तस्स णं असोगवरपायवस्स उँवरिं बहवे "किण्हचामरज्झया"नीलचामरज्झया लोहियचामरज्झया होलिदृचामरज्झया सुकिल्लचामरज्झया अच्छा सँण्हा लण्हा रुप्पपट्टा वंदरामयदंडा जैलयामलगंधिया सेरम्मा पा. मादीया दरिसणिज्जा अभिरूवा पडिरूवा।। नीरजांसि-स्वाभाविकरजोरहितत्वात् । १ निर्मलानि-आगन्तुकमलाभावात् । २ निष्पानि-कलङ्कविकलानि कर्दमरहितानि वा। ३ निष्कङ्कटा-निष्कवचा-निरावरणा निरुपघातेति भावार्थः--छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि । ४ सप्रभाणि खरूपतः प्रभावन्ति ५ समरीचीनि बहिर्विनिर्गतकिरगजालानि । अत एव ६ सोयोतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि । ७ 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । ८ तस्य 'ण' इति प्राग्वत् । ९ अशोकवरपादपस्य १० उपरि ११ बहवः १२ कृष्णचामरध्वजाः, चामराणि च धजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः । एवं १३ नीलचामरध्वजाः, १४ लोहितचामरध्वजाः, १५ हारिद्रचामरध्वजाः, १० १६शुक्लचामरध्वजाः। एते च कथम्भृताः? इत्याह-१७ अच्छा:-स्फटिकवदतिनिर्मलाः। १८ श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः। १९ रुप्या रूप्यमयः वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः। 'वहरदण्डा' इति २० वज्रः-वज्ररत्नमयः दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः। तथा २१ जलजानामिव-जलजकुसुमानां पद्मादीनामिव अमलो गन्धो येषां ते जलजामलगन्धकाः । अत एव २२ सुरम्या:-अतिशयेन रमणीयाः। २३ 'पासाइया' इत्यादि पूर्ववत् । Jain Education emanal For Private & Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy