SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । लियजुयलियगुच्छियविणभियपणमियसुविभत्तपंडिमंजरिवर्डिसगधरीओ संपिंडियदरियममर - महुयरिपहकरपरिलिंतमत्तछप्पय कुसुमास वलोल महरगुमगुमेंतगुंजंतदेस भागाओ जाव पासादीयाओ दरिसणिजाओ अभि रूवाओ पडिरूवाओ । ॥१९॥ are i असगवर पायवस्स उवरिं बहवे अ अट्ठ मङ्गलगा पन्नत्ता । तं जहा- सोत्थिय- सिरिवच्छ-'न. न्दियावत्त-माणग-मैहासण- कैलस-मैच्छ-देपणा सव्वरयणामया अच्छा सैंण्हा लॅण्हा घट्टा मट्ठा णीरया ५ १ तस्य 'णं' इति प्राग्वत् । २अशोकवरपादपस्य उपरि बहूनि ४ + अष्टावष्टौ मङ्गलकानि प्रज्ञप्तानि । ५ तद् यथा - ६ स्वस्तिकः । ७ श्रीवृक्षः । ८ *नन्द्यावर्त्तः क्वचिद् - 'नन्दावत्त' - इति पाठः, तत्र 'नन्दावर्त्तः' इति शब्दसंस्कारः । ९ - वर्द्धमानक्रम् शरावसंपुटम् । १० भद्रासनम् । ११ कलशः । १२ मत्स्ययुग्मम् । १३ दर्पणः - एतानि चाष्टावपि मङ्गलकानि १४ सर्वरत्नमयानि । १५ अच्छानि -आका - शस्फटिकवदतीव स्वच्छानि । १६ श्लक्ष्णानि - श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्गनिष्पन्नपटवत् । १७ लण्हानि - मसृणानि घुण्डित - पटवत्। १८ घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् । १९ मृष्टानीव सृष्टानि सुकुमारशाणया पापाणप्रतिमेव । २० अत एव १० + " 'अष्टौ अष्टौ' इति वीप्साकरणात् प्रत्येकं ते अष्टौ इति वृद्धाः । अन्ये तु अष्टौ इति संख्या, अष्टमङ्गलकानि इति च संज्ञा " औ० वृ० ।: "श्रीवत्सः तीर्थकर हृदयावयवविशेषाकारः " - औ० वृ० । “श्रिया युक्तो वत्सो वक्षः अनेन श्रीवत्सः रोमावर्तविशेषः " - अभिधान० कां० २ श्लो० १३६ । * “ नन्यावर्तः प्रतिदिनत्रकोणः स्वस्तिकविशेषः रूढिगम्यः "- औ० वृ० । = " वर्धमानकम् शरावम्, पुरुषारूढः पुरुषः इत्यन्ये " - औ० वृ० । Jain Education territional For Private & Personal Use Only w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy