SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥१८॥ || 'पासाईया दरिसणिज्जा अभिरूवा जाव पडिरूवा । तेणं तिलगा जाव नन्दिरुक्खा अन्नाहिं बहहिं पउमलयाहिं नागलयाहिं असोगलयाहिं चंपगलयाहिं च्यलयाहिं वणलयाहिं वासंतियलयाहिं अइमुत्तयलयाहिं कुंदलयाहिं सामलयाहिंसव्वतोसमंता संपरिक्खित्ता। ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ निचं मउलियाओ निचं लवइयाओ निच्च थवइयाओ निच्च गुच्छियाओ निच्चं गुम्मियाओ निच्चं जमलियाओ निच्च जुयलियाओ निच्चं विणमियाओ निच्चं पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निच्चं कुसुमियमउलियथवइयलवइयगुम्मियजम: क्रीडारथाः संग्रामरथाश्च, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि [चतुरस्राणि] वैदिकोपशोभितानि जम्पानानि, शिबिका:-कूटाकारणाच्छादिता जम्पानविशेषाः, स्पन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेपां रथशकटादीनाम् अधोऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा। १ 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत् । 'तेणं तिलगा' इत्यादि पाठसिद्धम् । नवरम् २ 'नागलयाहिं ति नागा:-द्रुमविशेषाः ३ 'वणलयाहिं' ति बना अपि दुमवि- १० शेषाः, द्रुमाणां च लतात्वम् एकशाखाकानां द्रष्टव्यम् ये हि दुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिक्झमृतबहुशाखाः ते लता इति प्रसिद्धाः । ४ एतच्च समस्तं प्राग्वद् (पृ.१५ पं० १२ अं०५) व्याख्येयं । अड्डपल्यानानि तानि अन्यविषयेषु 'थिल्लीओ' अभिधीयन्ते' औ० वृ० । थिल्लि-वे घोडानी बगी ?-थिल्लि-ठेला गाडी ? For Private & Personal Use Only Join Education emanal Hainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy