________________
रायसेनइयं ।
Jain Education
॥१७॥
'साउफला निद्धफला णाणाविहगुच्छ गुम्ममंडवगसोहिया विचित्तसुहकेउबहुला "वावि-पुक्खरिणी-दीहियासु य सुनिवेसियरम्मजालघरगा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुंचंता सुहसेउ - केउबहुला अणेगरह - सगड - जाण - जुग्ग- गिल्लि थिल्लि - सिविय संदमाणियापडिमोयणा ष्टककाः- कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः । तथा १ स्वादूनि फलानि येषां ते खादुफलाः । २ तथा स्त्रिग्धानि फलानि येषां ते स्निग्धफलाः । तथा प्रत्यासन्नैः ३ नानाविधैः - नानाप्रकारैर्गुच्छेः वृन्ताकीप्रभृतिभिः गुल्मैः नवमालिकादि ५ भिर्मण्डपकैः शोभिताः - नानाविधगुच्छगुल्ममण्डपकशोभिताः । तथा ४ विचित्रैः - नानाप्रकारैः शुभैः- मण्डनभूतैः केतुभिः - ध्वजैर्वहुलाः व्याप्ताः विचित्र शुभकेतुबहुलाः । तथा ५ वाप्यश्चतुरस्राकाराः, ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्त्तन्ते यासु ताः पुष्करिण्यः, दीर्घिकाः - ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापी - पुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः । ६ तथा पिण्डिमा पिण्डिता सती निर्धारिमा दूरं विनिर्गच्छन्ती पिण्डिमनिहरिमा तां सुगन्धिम् सुगन्धिकाम् शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तो च- 'महया' इति प्राकृतत्वात् द्विती यार्थे तृतीया - महतीम् - इत्यर्थः - गन्धधाणि यावद्भिर्गन्धपुद्गलैर्गन्धविपये गन्धधाणिरुपजायते तावती गन्धपुद्गलसंहतिः - उपचाराद- गन्धधाणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः । तथा ७ शुभाः प्रधाना इति -सेतवः - मार्गाः आलवालपाल्यो वा केतवः-ध्वजाः बहुलाः- बहवो येषां ते तथा । ८ 'अणेगरह- सगड-जाण- जुग्ग *गिल्लि थिल्लि सिविय संदमाणियपडिमोयणा' इति, रथा द्विविधाः -- * 'गिल्लि' - "हस्तिनः उपरि कोल्लररूपा या मानुषं गिलतोय" - औ० वृ० । लोकभाषायां 'अंबाडी' इति प्रसिद्धा । विल्लि - "लाटानां यानि
ational
For Private & Personal Use Only
www.jainelibrary.org