SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥१२॥ सणिजे अभिरुवे पंडिरूवे] ___ [से णं असोगवरपायवे अन्नेहिं बहहिं तिलएहिं लउएहिं छत्तोवगेहिं सिरीसेहिं सत्तवण्णेहिं दधिवन्नेहिं लोदेहिं धवेहिं चंदणेहिं अज्जुणेहिं नीवहिं कयंबेहिं फणसेहिं दाडिमेहिं तालेहिं तमालेहिं पियालेहिं पियंगूहिं रायरुक्खेहिं जाव नंदिरुक्खेहि सव्वओ समंता संपरिक्खित्त । ते णं तिलगा जाव नंदिरुक्खा कुसविकुसविसु. द्वरुक्खमूला मूलमतो केंदमंतो जाव खंधिमन्तो तैयामन्तो सालमन्तो पंवालमन्तो पत्तमन्तो-पुप्फमन्तो-अत एव दर्शनीयो-द्रष्टुं योग्यः । कस्मादित्याह १९ अभिरूपः द्रष्टारं द्रष्टारं प्रति-अभिमुखं न कस्यचिद् विरागहेतू रूपम्-आकारो| यस्यासावभिरूपः एवंरूपोऽपि कुतः ? इत्याह २० प्रतिरूपः-अतिविशिष्टम् सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः । १ ‘से णं असोगवरपायवे' इत्यादि 'जाव नंदिरुस्खेहि' इत्यत्र च्यावच्छब्दकरणात् २एते च तिलक-लवक-च्छत्रोपग-शिरीषसप्तपर्ण-दधिपर्ण-लुब्धक-धव-चन्दन-अर्जुन-नीप-कदम्ब-फनस-दाडिम-ताल-तमाल-प्रियाल-प्रियङ्ग-राजवृक्ष-नन्दिवृक्षाःप्रायः सुप्रसिद्धाः । ३ 'ते णं तिलगा जाव नंदिरुक्खा कुसविकुस'इत्यादि । ते तिलका यावन्नन्दिवृक्षाः कुशविकुशविशुद्धवृक्षमूलाः । अत्र व्याख्या पूर्ववत् । ४ मूलवन्तः मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः। ५कन्दः एषामस्तीति कन्दवन्तः । *यावच्छब्दकरणात् । अस्य व्याख्या-इह मूलानि सुप्रतीतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः। ६खंधी-थुडम् ७त्वक्-छल्ली ८शाला:-शाखाः९प्रवाल:-पल्लवाङ्करः १०पत्रपुष्पफलबीजानि सुपसिद्धानि । सर्वत्रातिशयेन क्वचिद् * अत्र 'यावत्' शब्देन यत् सूचितम् तदत्र मूले एव स्थापितम् । Join Educatio n al For Private Personal Use Only orary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy