SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । वरभुयअगेज्झे, कुसुमभरसमोणमंत-पत्तल-विसाल-साले में हुकरि- भमरगण-गुमगुमाइय- गिलित- उड्तसस्सिरीए गौणासउणगणमिहुणसुमहुर- कण्णसुह-पलत्त- सद्दमहुरे कैंसविकुसविसुद्धरुक्खमूले पाँसादीए रि १३ कुसुमभरेण - पुष्पसम्भारेण सम्-ईषदवनमन्त्यः पत्रसमृद्धा: - "पत्तसमिद्धं तिक्खं च पत्तलं "[ ]इति वचनात् - विशालाः - विस्तीर्णाः शाला:- शाखा यस्य स कुसुमभरसमवनमत्पत्र लविशालशालः । तथा १४ मधुकरीणां भ्रमराणां च ये गणाः 'गुमगुमायिता' गुमगुमायन्ति स्म - कर्मकर्तृत्वात् कर्तरि 'क' प्रत्ययः - गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थः, निलीयमानाः - आश्रयन्तः उड्डीयमानाः- तत्प्रत्यासन्नमाकाशे परिभ्रमन्तः तैः सश्रीकः मधुकरीभ्रमरगणगुमगुमायित निलीयमानोड्डीयमानसश्रीकः । तथा १५ नानाजातीयानां शकुनगणानां यानि मिथुनानि - स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराणि अत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि - शकुनगणानां हि स्वेच्छया क्रीडतां प्रमोदभरवशतो यानि भाषणानि तानि 'प्रलप्तानि ' इति प्रसिद्धानि ततः 'पलत्त' इत्युक्तम्| तेषां यः शब्दो - ध्वनिः तेन मधुरः नानाशकुनगणमिथुनसुमधुर कर्ण सुखप्रलप्तशब्दमधुरः । तथा १६ कुशा-दर्भादयः त्रिकुशा- वल्वजा| दयः तैर्विशुद्ध-रहितं वृक्षस्य - सकलस्याशोकपादपस्य - इह मूल शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा 'शाखामूल- १० मिदम्' 'प्रशाखा मूलमिदम्' इत्यादि ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणम् - मूलं यस्य स कुशविकुशविशुद्धवृक्षमूलः १७ यचैवंविधः स द्रष्टृणां चित्तसन्तोषाय भवति, तत आह-प्रासादीयः - प्रसादाय - चित्तसन्तोषाय - हितः तदुत्पादकत्वात् प्रासादीयः । १८ S "पत्तसमिद्धं पत्तलं" - पाइअलच्छीनाममाला अङ्क ३४८। " पत्तल - पडुवइया पत्तिसमिद्धं चैव तिक्खम्मि" - देशीनाममाला वर्ग ६ गा० १४ । Jain Education termonal For Private & Personal Use Only ॥ ११ ॥ jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy