SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ዘሪ Jain Education | चंदणघडसुकयतोरण पडिदुवारदेसभाए आसित्तोसित्तविलवहवग्वारियमल्लदामकलावे पंचवण्णसरससुरभि मुक्कपुप्फपुंजोवयारकलिए कालागुरु- पथरकुंदुरुक्क - तुरुक्कधूमघमघंतगंधुद्धूयाभिरामे सुगंधवरगंधगंधिए गंधवहिभूए ण्ड णहग-जल- मल्ल-मुट्ठिय-बैलंबग - पवग-कहग-लासग-आइक्खग-लंख-मंख-तृणइल- तुंबवीणियभुयग मागहपरिगए बहुजण जाणवयस्स विस्य कित्तिए बहुजणस्स आहुस्स आहुभिज्जे पाहुणिज्जे अच्चणिजे वंदणिजे नम॑सणिज्जे पूयणिजे सकारणिले सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिज्जे दिव्वे सच्चे सच्चोवाए जागसहस्स भागपडिच्छए बहुजणो अच्चेइ आगम्म अंबसालवणचेइयं अंबसालवणचेइयं ] ८ 'चिरातीते पुराणे' यावच्छन्दकरणात् 'सद्दिए कित्तिए नाए सच्छते सज्झए' इत्यादि - औपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । आसिक्तावसिक्तविपुलवृत्तलम्बमानमाल्यदामकलापम् पञ्चवर्ण - सरस सुरभिमुक्तपुष्पपुञ्जोपचारकलितम् कालागुरु- प्रवरकुन्दुरुक्क - तुरुष्कधूपमघमघायमानगन्वोद्भूताभिरामम् सुगन्धवरगन्धगन्धितम् गन्धवर्तिभूतम् नट-नर्तक जल-मल - मौष्टिक - विडम्बक- प्लवक - कथक - रासक- आख्यायक-लख-मङ्ख-तूणिकतुम्बवणिक - भुजग (भुजगा भोगिनः ) मागधपरिगतम् बहुजन - जानपदस्य विश्रुतकीर्तितम् बहुजनस्य आहोतुः आहवनीयम् प्राहवनीयम् अर्चनीयम् वन्दनीयम् नमस्यनीयम् पूजनीयम् सत्कारणीयम् सम्माननीयम् कल्याणम् मङ्गलम् दैवतम् चैत्यम् (इव) विनयेन पर्युपासनीयम् दिव्यम् सत्यम् सत्योपायम् यागसहस्रभागप्रतीच्छकम् बहुजनः अर्चति आगम्य आम्रशालवनचैत्यम् आम्रशालवनचैत्यम् । १० उल्लोइय-महियं” — औपपातिकवृत्तिः * विवरणकारनिर्दिष्टः एष चैत्यवर्णकपरिग्रहः औपपातिकप्रन्थमाश्रित्य इह मूले एव संकलितः । For Private & Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy