________________
रायपसेण
*[से' णं अंबसालवणे चेइए एगेणं महया वणसंडेणं सवओ समंता संपरिक्खित्त । से णं वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे णिद्धोभासे तिन्वे तिब्बोभासे, किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभूए पासाइए दैरिसणिजे अभिरुवे पडिरूवे] ।
॥९॥
एवंरूपं च चैत्यवर्णकमुक्त्वा वनखण्डवक्तव्यता वक्तव्या । सा चैवं-१ 'से गं अंबसालवणे चेइए एगेणं महया वणसंडेणं ५ सव्वओ समंता संपरिक्खित्ते, से णं वणसंडे किण्होभासे इत्यादि यावत् 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे'। तत्र २ प्रसादीयम-कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वात् ३ दर्शनीयं चक्षुरानन्दहेतुत्वात् ४ अभिरूपप्रतिरूपशब्दार्थः प्राग्वत् , तत उक्तम्'जाव पडिरूवे'।
*तद आम्रशालवन चित्यम् एकेन महता वनसण्डेन सर्वतः समन्तात् संपरिक्षितम् । स वनसण्डः कृष्णः कृष्णावभासः नीलः नीलावभासः हरितः हरितावभासः शीतः शीतावभासः स्निग्धः स्निग्धावभासः तीत्रः तीत्रावभासः कृष्णः कृष्णच्छायः नीलः नीलच्छायः हरितः हरितच्छायः शीतः शीतच्छायः स्निग्धः स्निग्धच्छायः तीवः तीव्रच्छायः घणकडिअकदिच्छाए रम्यः महामेघनिकुरम्बभूतः प्रतिरूपः ।
४ "अन्योन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छायः"-औ० ० ।
Jain Education intern al
For Private & Personel Use Only
daw.jainelibrary.org