________________
रायपसेण
इयं।
महिया उत्ताणयनयणपिच्छणिज्जा] पौसादीया दैरिसणिजा अभिरूवा पैडिरूवा।
[२] तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए अंबसालवणे नामं चेइए होत्था- बसालवलिचिरातीते पुव्यपुरिसपण्णते पोराणे सहिए कित्तिए नाए सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिएग' चैत्यस्य सलोमहत्थे कयवेयडिए लाइयउल्लोइयमहिए गोसीससरसरत्तचंदणदद्दरदिण्णपंचंगुलितले उवचियचंदणकल से वर्गनम् ३३उत्तानकनयनप्रेक्षणीया इति मुगमम् । ३४प्रासादेषु भवा प्रासादीया-प्रासादबहुला इत्यर्थः । अत एव ३५दर्शनीया द्रष्टुं योग्या. प्रासादानामतिरमणीयत्वात् । तथा ३६अभि द्रष्ट्टन प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा।।
७॥ एतदेव व्याचष्टे-३७प्रतिरूपा प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा॥
[२] १ तस्यां 'ण' इति पूर्ववत् । २ आमलकल्पायां नगयां ३ बहिः ४ उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशानकोणे-इत्यर्थः-दिग्- | मागे। ५ 'अम्बसालवणे' इति आम्रः शालेश्च अतिप्रचुरतयोपलक्षितं यद् वनं तद् आम्रशालवनम् तद्योगात चैत्यमपि आम्रशालवनम् ६ चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यम् तच्च इह संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्धम् ततस्तदाश्रयभूतं यद् देवताया गृहं १० तदप्युपचारात् चैत्यम् तचेह व्यन्तरायतनं द्रष्टव्यम् न तु भगवतामहतामायतनम् । ७ होत्थति अभवत् । तच किंविशिष्टमित्याह
चिरातीतम् पूर्वपुरुषप्रज्ञतम् पुराणम् शब्दितम् कीर्तितम् ज्ञातम् सच्छत्रम् सध्वजम् सघण्टम् सपताकम् पताकातिपताकामण्डितम् सलोमहस्तम् | कृतवितर्दिकम् +लाइय-उल्लोइय-महियं गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलम् उपचितचन्दनकलशम् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागम्
+ "लाइयं भूमेश्छगणादिना उपलेपनम् उल्लोइयं कुड्यमालानां सेटिकादिभिः संमृष्टीकरणम् ततस्ताभ्यां महितम्-पूजितम् तत् लाइय
Jan Educatinta
For Private Personal Use Only
Jaw.jainelibrary.org