________________
रायपसेण
इयं।
तुणइल्ल-तुंबवीणिय-अणेगतालाचराणुचरिया आराम-उजाण-अगड-तलाग-दीहिय-वप्पिणगुणोववेया - विद्धबिउलगंभीरखात-फलिहा चैक-गय-मुसंढि-ओरोह-सयग्धि-जमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवद्दरइयसंठियविरायमाणा अद्यालय-चरिय-दार-गोपुर-तोरण-उन्नय-सुविप्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका:-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका:-ये | शुभाशुभमाख्यान्ति, लङ्काः-महावंशागखेलकाः, मङ्खा:-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ल'-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवी-५ ॥५॥ णिका:-तुम्बवीणावादकाः अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणः, एतैः सर्वैरनुचरिता-आसेविता या सा तथा । १९आरामाः यत्र माधवीलतागृहादिपु दम्पत्यादीनि आगत्य रमन्ते,उद्यानानि-पुष्पादिमवृक्षसंकुलानि उत्सवादी बहुजनभोग्यानि,'अगड'त्ति-अवटाः कूपाः तडाकानि-प्रतीतानि, दीधिका:-सारिण्यः, 'वप्पिण'त्ति-केदाराः, एते गुणोपपेता-रम्यतादिगुणोपपेता यस्यां सा तथा। २० उचिद्ध-उण्डम् विउलं-विस्तीर्णम् गम्भीरम्-अलब्धमध्यम् खातम्-उपरिविस्तीर्णम् अधःसङ्कचितम् परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा २१चक्राणि-प्रहरणविशेषरूपाणि, गदाः-प्रहरणविशेषाः, मुपण्ढयोऽप्येवंरूपाः, अवरोधः-प्रतोलीद्वारेवन्तः- १० प्राकारः सम्भाव्यते, शतघ्न्यो-महायष्टयो महाशिला वा याः पातिताः शतानि पुरुषाणां नन्ति, यमलानि-समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च-निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा। २२ 'धणुकुडिल' कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा। २३कपिशीर्षकैर्वृत्तरचितसंस्थितैः चर्तुलकृतसंस्थानैर्विराजमाना-शोभमाना या सा तथा। २४ अट्टालका:-प्राकारोपरिभृत्याश्रयविशेषाः चरिका अष्टहस्तप्रमाणो मार्गः द्वाराणि-भवन-देवकुलादीनाम् गोपुराणि-प्राकारद्वाराणि तोरणानि च उन्नतानि-उच्चानि यस्यां सा तथा,
JainEducatiote
For Private 3 Personal Use Only
witjainelibrary.org