________________
रायपसेणइयं ।
॥४॥
हैलसयसहस्ससंकिट्ठविगिट्ठलट्ठपण्णत्तसेउसीमा कुक्कुडसंडेयगामपउरा उच्छु-जव-सालिकलिआ गो-1 महिस-गवे-लगप्पभूया आयारवंतचेइय-जुवइविसिट्ठसन्निविट्ठबहुला उक्कोडिय-गाय-गठिमेद-सकर-खंडरक्वरहिया "खेमा "निरुवद्दवा सुभिक्खा "वीसत्थसुहावासा अंणेगकोडिकोडुंबियाइण्णणिव्युत्तसुहा नँडनह-जल्ल-मल्ल-मुट्टिय-वेलंबग-कहग-पवग-लासग-आइक्खग-लंख-मंख|७हलानां शतैः सहस्रैश्च संकष्टा-विलिखिता विकृष्टा-नगर्या द्रवर्तिनी बहिर्वतिनीति भावः, लष्टा-मनोज्ञा प्राज्ञैः-छेकैराप्ता प्रा छेकपुरुषपरिकर्मिता इति भावः-सेतुसीमा कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसंकृष्टविकृष्टलष्टमाशाप्तसेतुसीमा। कुक्कुटसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कुटसण्डेयग्रामपचुरा।९इक्षु-यव-शालिकलिता। १०गावो-पलीव : महिषा:-प्रतीताः गाव:-स्त्रीगव्यः एडका:-उरभ्राःते प्रभृता यस्यां सा तथा। ११आकारवन्ति-सुन्दराकाराणि चैत्यानि, युवतीनां चपण्यतरुणीनामिति भावः-विशिष्टानि सन्निविष्टानि-सत्रिवेशपाटका इति भावः-बहुलानि-बहूनि यस्यां सा तथा। १२उत्कोटा-लखा तया चरन्ति उत्कोटिकास्तैः गात्रभेदैः-शरीरविनाशकारिभिः ग्रन्थिभेदैः-ग्रन्थिच्छेदैः तस्करैः खण्डरक्षः-दण्डपाक्षिक रहिता, अनेच १ तत्रोपद्रवकारिणामभावमाह । १३'क्षमा अशिवाभावात् । १४निरुपद्रवा राजादिकृतोपद्रवाभावात् । १५सुभिक्षा भिक्षुकाणां भिक्षायाः सुलभत्वात् । १६विश्वस्तसुखावासा-विश्वस्तो-निर्भयः सुखमावासो लोकानां यस्यां सा तथा । १७ अनेककोटीभिः-अनेककोटिसंख्याकैः कौटुम्बिकैराकीर्णा निर्वृत्ता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेतत्वात् , ततः पदत्रयस्य कर्मधारयः। १८नटा-नाटयितारः, नर्तका ये नृत्यन्ति, जल्ला:-राज्ञः स्त्रोत्रपाठकाः, मल्लाः प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका:-विदूषकाः, कथकाः-प्रतीताः,
Jan Education in
For Private Personal use only
Snelibrary.org