________________
रायपसेण
इयं।
विहारः
॥३४४॥
उच्चावया विरूरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिजति तम8 आराहेइ चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति मुचिहिति परिसिव्वाहिति सव्वदुक्खाणमंतं करेहिति।
[२१६] सेवं भंते ! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ।
[२१७] णमो जिणाणं जियभयाणं । णमो सुयदेवयाए भगवतीए । णमो पण्णत्तीए भगवईए। णमो भगवओ अरहओ पासस्स । पस्से सुपस्से पस्सवणा णमो। ग्रन्थाग्रम्-२१२० ।
* वाक्यमेतद् अशुद्ध प्रतिभाति । अर्थदृष्टया 'पएसिस्स पण्हे पण्णवणीए नमो' इति संभवेत् ।
PSSSSSSSSBOS
॥रायपसेणइयं समत्तं॥
Jain Education bemalla
For Private & Personel Use Only
Jainelibrary.org