________________
रायपसेण
इयं ।
पडिसेवियं आवीकम्मं रहोकॅम्मं अरहा अरहस्सभागी तं तं मणवयकायजोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सह। तए णं दढपइन्ने केवली एयारूवेणं विहारेणं विहरमाणे बहई वासाई केवलिपरियागं पाउणित्ता अप्पणो आउसेसं आभोएत्ता बहई भत्ताई पच्चक्खाइस्सइ बहुई भत्ताई अणसणाए छेइस्सइ जस्सट्टाए कीरइ णग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओ फलहसेन्जाओ परघरपवेसो लद्धावलद्धाइं माणावमाणाई परेसिं हीलणाओ निंदणाओ खिंस-५॥३४३॥ णाओ तज्जणाओ ताडणाओ गरहणाओ ४प्रतिसेवितं स्यात् स्यादिअधः-कर्म-भूमौ निखातं परहाकर्म गुप्तस्थानकृतम् ६हीलनानि सद्भुतहीनजात्यायुद्घट्टनानि ७निन्दनानि-परोक्षे जुगुप्साभाषणानि ८ खिसकानि 'धिग् मुण्ड ते' इत्यादि वाक्यानि ९ तर्जनानि अङ्गुल्या निक्षेपपुरस्सरं निभर्सनानि १० ताडनानि कशादिघाताः।
अधरीकृतचिन्तामणि-कल्पलता-कामधेनुमाहात्म्याः । विजयन्तां गुरुपादाः विमलीकृतशिष्यमतिविभवाः ॥ राजप्रश्नीयमिदं गम्भीरार्थ विवृण्वता कुशलं । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती०॥
इति श्रीमलयगिरिविरचिता राजप्रश्नीयोपागवृत्तिका समर्थिता ॥ प्रत्यक्षरगणनातो ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र श्लोकानां सर्वसंख्यया ।। ग्रन्थानम्-३७००॥ * विवरणानुसारेण मूल 'अहोकम्म' इत्यपि स्यात् । ० एतच्छ्लोकद्वयं भा० प्रतावेव ।
Jain Education
emanal
For Private Personel Use Only
watjainelibrary.org