SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। दृढपतिज्ञस्य अनासक्तिः ॥३४२॥ | अन्नभोगेहि य पाणभोगेहि य लेणभोगेहि य वत्थभोगेहि य सयणभोगेहि य उवनिमंतिहिंति । [२१५] तए णं दढपइण्णे दारए तेहिं विउलेहिं अन्नभोएहिं जाव सयणभोगेहिं णो सज्जिहिति सो गिज्झिहिति णो मुच्छिहिति णो अज्झोववज्जिहिति, से जहा णामए पउमुप्पले ति वा पउमे इ वा जाव सयसहस्सप- तेति वा पंके जाते जले संवुड्ढे णोवलिप्पइ पंकरएण नोवलिप्पइ जलरएणं, एवामेव दढपइण्णे वि दारए कामेहिं जाते भोगेहिं संवड्डिए णोवलिप्पिहिति. मित्तणाइणियगसयणसंबंधिपरिजणेणं, से णं तथारूवाणं थेराणं अं. तिए केवलं योहिं बुज्झिहिति केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्सति, से ण अणगारे भविस्सइ ईरियासमिए जाव सुहुयहुयासणो इव तेयसा जलंते । तस्स णं भगवतो अणुत्तरेणं णाणेणं एवं दसणेणं चरितेणं आलएणं विहारेणं अजवेणं महवेणं लाघवेणं खन्तीए गुत्तीए मुत्तीए अणुत्तरेणं सवसंजमसुचरियतवफलणिव्वाणमग्गेण अप्पाणं भावेमाणस्स अणंते अणुत्तरे कसिणे पडिपुण्णे णिरावरणे णिव्वाघाए केवलवरनाणदसणे समुप्पज्जिहिति । तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियायं जाणहिति तं०-आगतिं गति ठिति चवणं उववायं तकं कडं मणोमाणसियं खइयं भुत्तं [२१५] १ सर्वसंयमः सर्वात्मना मनोवाक्कायानां संयमनं तस्य सुचरितस्य च आशंसादिदोषरहितस्य तपसो यत्फलं-निर्वाणं तन्मार्गेण, किमुक्तं भवति ?-सर्वसंयमेन सुचरितेन च तपसा, निर्वाणग्रहणमनयोनिर्वाणफलत्वख्यापनार्थम् , २ मनसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते-मनसि व्यवस्थित मानसिक मनोमानसिकम् ३ क्षयित क्षयं नीतमिति भावः, १० en Education For Private Personel Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy