________________
रायसेनइय ।
बावन्तरिं कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिंति । तए णं तस्म दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंध मल्लालंकारेणं सकारिस्संति सम्माणिस्संति विउलं जीवियारिहं पीतिदाणं दलइस्संति विउलं जीविया रिह० दलहत्ता पडिविसज्जेर्हिति ।
[२१३] तरणं से दढपतिष्णे दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुपत्ते बाबत्तरिक- ५ लापंडिए णवंगसुत्तगडिबोहए अट्ठारसविहदेसिप्पगार भासाविसारए गीयरई गंधवणककुसले सिंगारागार| चारुवेसे संगयगयहसियभणियचिट्टियविलावनिउणजुत्तोवयारकुसले हयजोही गयजोही रहजोही बाहुजीही बाहुप्पमद्दी अलंभोगस मत्थे साहस्सीए वियालचारी यावि भविस्सर ।
[२१४] नए णं तं दढष्णं दारगं अम्मापियरो उम्मुक्कवालमावं जाव वियालचारिं च वियाणित्ता विउलेहिं [२१३] १ द्वे श्रोत्रे द्वे नयने द्वे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि १० यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा व्यवहारभाष्ये 'सोत्ताइं नव सुत्ताई' [ ] इत्यादि, २ अष्टादशविधायाः अष्टादशभेदाया देशीप्रकाराया - देशीस्वरूपाया भाषाया विशारदो- विचक्षणः, तथा ३ गीतरतिः तथा ४ गन्धर्वे गीते नाटये च कुशलः ५ हयेन युध्यते इति हययोधी एवं ६ गजयोधी ७ रथयोधी ८ बाहुयोधी तथा ९ बाहुभ्यां प्रमृनातीति बाहुप्रमर्दी साहसिकत्वात् १० विकाले चरतीति विकालचारी |
Jain Education international
For Private & Personal Use Only
गुरुदक्षिणा दृढप्रति
ज्ञस्य भोग
समर्थता
॥३४१॥
www.jainelibrary.org