________________
रायपसेण
इयं।
॥३४०॥
णक्खत्तमुहुत्तंसि पहायं कयबलिकम्मं कयकोउअमंगलपायच्छित्तं सव्यालंकारविभूसियं करेत्ता महया इड्डीस
दृढप्रतिकारसमुदएणं कलायरियस्स उवणेहिंति । तए णं से कलायरिए तं दढपतिण्णं दारगं लेहाइयाओ गणियप्पहा
ज्ञस्य अ. णाओ सउणरुयपजवसाणाओ बावत्तरि कलाओ सुत्तओ अत्थओ य गंथओ य करणओ य सेहावेहि य पसि
ध्ययनम् क्खावेहि य, तं०-लेहं गणियं रूवं न गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जणवयं पासगं अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं णिहा-५ इयं गाहं गीइयं सिलोग हिरण्णजुत्ति सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्भ इथिलक्खणं पुरिसलक्षणं हयलक्खणं गयलक्खणं कुक्कुडलक्खणं छत्तलक्खणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागणिलक्खणं वत्थुविजं गरमाणं खंधवारं माणवारं पडिचारं वृहं चकबूहं गरुलवूहं सगडवूह जुद्धं नियुद्ध जुद्धजुद्धं अटिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्यं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपा सुत्तखेड्डु वट्टखेड्डे णालियाखेडे पत्तच्छेज्न कडगच्छेज्ज सज्जीवनिज्जीवं सउणरुयं-इति ।
१० [२१२] तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ
[२११] १ 'अर्थतः' इति व्याख्यानतः २ करणतः-प्रयोगतः ३ सेधयिष्यति-निष्पादयिष्यति ४ शिक्षापयिष्यति-अभ्यास *कारयिष्यति ।
* सर्वत्र 'करिष्यति' पदम् केवलं मुद्रिते पुस्तके 'कारयिष्यति' ।
Jain Education Intel
For Private & Personel Use Only
nelibrary.org