________________
रायपसेण
इय।
॥३३९॥
विदेमपरिमंडियाहिं इंगियचिंतियपत्थियवियाणाहिं सदेसणेवत्थगहियसाहिं निउणकैसलाहिं विणीयाहिं चेडियाचक्नवालतरुणिवंदपरियालपरिवुडे बॅरिसधरकंचुइमहर्यरवंदपरिक्खित्ते हत्थाओ हत्थं साहरिज्जमाणे उवनचिजमाणे अंकाओ अंकं परिभुजमाणे उवगिज्जेमाणे उवलालिजमाणे उर्वंगूहिजमाणे अवतासिन्जमाणे परियंदिजमाणे परिचुंबिजमाणे रम्मसु मणिकोहिमतलेसु परंगमाणे गिरिकंदरमल्लीणे विव चंपगवरपॉयवे णिव्वाघायंसि सुहसुहेणं परिवड्डिसँइ।
[२११] तए णं तं दढपतिण्णं दारगं अम्मापियरो सातिरेगअट्टवासजायगं जाणित्ता सोभणसि तिहिकरणप्रदेशोत्पन्नाभिः २८ विदेश:-तदीयदेशापेक्षया दृढप्रतिज्ञजन्मदेशस्तस्य २९ परिमण्डिकाभिः ३० इङ्गित-नयनादिचेष्टाविशेषः ३१ चिन्तितं-परेण स्वहृदि स्थापितम् ३२ प्रार्थितं च-अभिलषितं च ३३ विजानते यास्तास्तथा ताभिः, ३४ स्वदेशे यद् नेपथ्यं-परिधानादिरचना तद् गृहीतो वेषो यकाभिस्तास्तथा ताभिः ३५ निपुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलास्ताभिः, अत एव ३६ विनीताभिः, ३७ चेटिकाचक्रवालेन अनार्य-स्वदेश-संभवेन ३८ वर्षधराणां-वर्द्धितकप्रयोगेण नंपुसकीकृतानामन्तःपुरमहल्लकानां ३९ कञ्चुकिनाम्-अन्तःपुरपयोजननिवेदकानां प्रतिहाराणां वा ४० महत्तरकाणां च-अन्तःपुरकार्यचिन्तकानां ४१ वृन्देन परिक्षिप्तः, तथा ४२ हस्ताद् हस्तं-हस्तान्तरं ४३ संहियमाणः ४४ अङ्कादई ४५ परिभोज्यमानः ४६ परिगीयमानस्तथाविधवालोचितविशेषैः ४७ उपलाल्यमानः क्रीडादिलालनया ४८ आलिङ्गथमानः आलिङ्गनविशेषेण ४९ स्तूयमानः ५० परिचुम्ब्यमानः ५१ गिरिकन्दरायां लीन इव ५२ चम्पकपादपः ५३ सुर्खसुखेन ५४ परिवर्धिष्यते ।
Jain Education ilmeional
For Private Personel Use Only
voitrainelibrary.org