SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । ॥३३८|| Jain Education पजेमगं च पडिवद्धावणगं च पचकमैणगं च कन्नवेणं च संबैच्छर पडिलेहणगं च चूलोवर्णेयं च अन्नाणि य बहणि भाहाणजम्मणाइयाई महया इड्डीसकारसमुदएणं करिस्संति । [२१०] तए णं दढपतिष्णे दारगे पंचधाईपरिक्खित्ते खीरधाईए मंडणधाईए मज्जणधाईए अंकधईए किला - araiईए, अन्नाहि बहूहिं खुजाहिं चिंलाइयाहिं वामणिर्याहिं वडभियांहिं बैंचराहिं बैंउसियाहिं जोहियाहिं पण्णवियाहि ईसिणियाहिं वारुणिंयाहिं लासियाहि लाउसियाहिं दर्मिलीहिं सिंहेलीहिं पुलिंदीहिं और- ५ बीहिं पणीहि बैहलीहिं मुंरंडीहिं सर्वैरीहिं पासीहिं णाण देसी चैतत्, नवरं १६ प्रजेमनं- भक्तग्रहणं १७ प्रचङ्क्रमणं - पदाभ्यां गमनम् जल्पनम् १८ कर्णवेधनं १९ संवत्सर प्रतिलेखनं 'प्रथमः संवत्सरोऽभूत्' इत्येवं संवत्सरलेखनपूर्वं महोत्सवकरणम् २० चूडोपनयनं मुण्डनं २१ अन्यानि च बहूनि २२ गर्भाधान - जन्मादीनि कौतुकानि उत्सवविशेषरूपाणि २३ महत्या ऋद्ध्या महता सत्कारेण पूजया महता समुदयेन जनानामिति । [२१०] १ क्षीरधात्र्या - स्तनदायिन्या २ मण्डनधात्र्या - मण्डयित्र्या ३ मञ्जनधात्र्या स्नापिकया ५ क्रीडनधात्र्या - मण्डयित्वा १५ क्रीडाकारिण्या ४ अङ्कधात्र्या - उत्सङ्गधारिण्या ६ कुब्जिकाभिः - वक्रजङ्घाभिः ७ चिलातीभिः अनार्यदेशोत्पन्नाभिः ८ वामनाभिः हखशरीराभिः ९ वडभाभिः मडहकोष्ठाभिः १० बर्बरीभिः बर्बर देशसंभवाभिः ११ बकुशिकाभिः १२ यौनिकाभिः १३ पह्नविकाभिः १४ ईसिनिकाभिः १५ वारुणिकाभिः १६ लासिकाभिः १७ लकुसिकाभिः १८ द्रमिलाभिः १९ सिंहलीभिः २० पुलिन्द्रीभिः २१ आरिबीभिः २२ पक्कणीभिः २३ बहलीभिः २४ मुरण्डीभिः २५ शबरीभिः २६ पारसीभिः एवंभूताभिः - २७नानादेशीभिर्नानाविधानार्य For Private & Personal Use Only आर्यअनार्य कुल जा दास्यः jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy