SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ रायपसेण प्रतिजस्य जन्मादि | संस्काराः ॥३३७॥ चंदैसूरदसणिगं करिस्संति छठे दिवसे जाँगरियं जागरिस्संति एकारसमे दिवसे वीइकते संपत्ते बारसाहे दिवसे णिवित्त असुईजायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असणपाणखाइमसाइमं उवक्खडावेस्संति मित्तणाइणियगसयणसंबंधिपरिजणं आमंतेत्ता तओ पच्छा पहाया कयवलिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तणाइ-जाव परिजणेण सद्धि विउलं असणं आसाएमागा विसाएमाणा परिभुजेमाणा परिभाएँमाणा एवं चेवणं विहरिस्संति, जिमियभुतत्तरागया वि य णं समाणा आयंती चोक्खा परमसुइभूया तं मित्तणाइ-जाव परिजणं विउलेणं वत्थगंधमल्लालंकारेणं सकारेस्संति सम्माणिस्संति तस्सेव मित्त-जाव-परिजणस्स पुरतो एवं वइस्संति-जम्हा णं देवाणुप्पिया! इमंसि दारगंसि गभगयंसि चेव समाणंसि घम्मे दढा पइण्णा जाया, तं होउ णं अम्हं एयस्स दारयस्स दढपइण्णे णामेणं । तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेज्ज करिस्संति-दढपइण्णो य दढपइण्णो य । तए णं तस्स अम्मापियरो अणुपुत्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिजकरणं च दिवसे ३ चन्द्रसूर्यदर्शनोत्सवं, ४ षष्ठे दिवसे ५जागरिकां-रात्रिजागरणरूपां ६ निवृत्ते-अतिक्रान्ते ७ अशुचीनां-जातिकर्मणां करणे ८ आस्वादयन्तौ ९ विविधखाद्यादि स्वादयन्तौ १०परिभाजयन्ती-अन्योऽन्यमपि यच्छन्तौ मातापितराविति प्रक्रमः, ११ भुक्तवन्तौ भुक्तोत्तरकालं आगतौ उपवेशनस्थाने इति गम्यते, १२ आचान्तौ शुद्धोदकयोगेन १३ चौक्षौ लेपसिक्थाद्यपनयनेन अत एव १४ परमशुचिभूतौ । १५ ' तए णं तस्स दढपइण्णस्स अम्मापियरो अणुपुव्वेणं ठिइपडियं' इत्याद्युक्तमनुक्तं च संक्षेपत उपदर्शयति, सुगम Jain Educatinterational For Private 8 Personal Use Only ivw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy