SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥३३६॥ भिवक्खएणं ठिइक्खएणं अणंतरं चइत्ता कहिं गमिहिति कहिं उववजिहिति? गोयमा! महाविदेहे वासे जाणि सूर्याभः इमाणि कुलाणि भवंति, तं०-अड्डाइं दित्ताइं विउलाइं विच्छिणविपुलभवणसयणासणजाणवाहणाई बहुधणबहु. च्युत्वा जातरूवरययाइं आओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई नाम्ना दृढबहुजणस्स अपरिभूताई, तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पचाइस्सइ । प्रतिज्ञो भूत्वा महा [२०८] तए णं तंसि दारगंसि गभगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ। तए | विदेहे वर्षे णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं वितिकताणं सुकुमालपाणिपायं अही. निर्वाणणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुदरंग ससिसोमाकारं | मेष्यति कंतं पियदसणं सुरूवं दारयं पयाहिसि। [२०९] तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिंति तेतियदिवसे २०७] १ आयोगस्य अर्थलाभस्य प्रयोगा:-उपायाः संप्रयुक्ता-व्यापारिता यस्तानि आयोगप्रयोगसंप्रयुक्तानि २ विच्छर्दिते-१० त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छर्दै वा-नानाविधभक्तिके भक्तपाने येषां तानि तथा, ३ बहुदासीदासगोमहिषगवेलकाः प्रभूता येषां तानि तथा। [२०९] १ स्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसम्बन्धिनी सा स्थितिपतिता तां, २ तृतीये Jain Education remenal For Private Personel Use Only wallhijainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy