________________
रायपसेण
इयं।
॥३३६॥
भिवक्खएणं ठिइक्खएणं अणंतरं चइत्ता कहिं गमिहिति कहिं उववजिहिति? गोयमा! महाविदेहे वासे जाणि
सूर्याभः इमाणि कुलाणि भवंति, तं०-अड्डाइं दित्ताइं विउलाइं विच्छिणविपुलभवणसयणासणजाणवाहणाई बहुधणबहु.
च्युत्वा जातरूवरययाइं आओगपओगसंपउत्ताई विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाई नाम्ना दृढबहुजणस्स अपरिभूताई, तत्थ अन्नयरेसु कुलेसु पुत्तत्ताए पचाइस्सइ ।
प्रतिज्ञो
भूत्वा महा [२०८] तए णं तंसि दारगंसि गभगयंसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ। तए | विदेहे वर्षे णं तस्स दारयस्स नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं वितिकताणं सुकुमालपाणिपायं अही.
निर्वाणणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुदरंग ससिसोमाकारं | मेष्यति कंतं पियदसणं सुरूवं दारयं पयाहिसि।
[२०९] तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिवडियं करेहिंति तेतियदिवसे
२०७] १ आयोगस्य अर्थलाभस्य प्रयोगा:-उपायाः संप्रयुक्ता-व्यापारिता यस्तानि आयोगप्रयोगसंप्रयुक्तानि २ विच्छर्दिते-१० त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छर्दै वा-नानाविधभक्तिके भक्तपाने येषां तानि तथा, ३ बहुदासीदासगोमहिषगवेलकाः प्रभूता येषां तानि तथा।
[२०९] १ स्थितौ-कुलमर्यादायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसम्बन्धिनी सा स्थितिपतिता तां, २ तृतीये
Jain Education remenal
For Private Personel Use Only
wallhijainelibrary.org