SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ पएसि रायपसेण इयं । मे भगवं तत्थ गए इह गयं ति कटु वंदइ नमसइ, पुबि पिणं मए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पञ्चक्खाए जाव परिग्गहे, तं इयाणिंपिणं तस्सेव भगवतो अंतिए सव्वं पाणाइवायं पञ्चक्वामि मृत्वा सूर्याजाव परिग्गहं सव्वं कोहं जाव मिच्छादसणसल्लं, अकरणिजं जोयं पञ्चक्वाभि, सव्वं असणं चउव्विहं पि आहारं भो जातः जावजीवाए पच्चक्खामि, जं पि य मे सरीरं इ8 जाव फुसंतु त्ति एवं पि य णं चरिमेहिं ऊसासनिस्सासेहिं वोसिरामि त्ति कट्ट आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभे विमाणे उववा-५ ॥३३५॥ यसभाए जाव वण्णओ। [२०५] तए णं से सूरियाभे देवे अहुणोववन्नए चेव समाणे पंचविहाए पजत्तीए पजत्तिभावं गच्छति, तं०आहारपजत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपजत्तीए भासमणपजत्तीए, तं एवं खलु भो! सूरियाभेणं देवेणं दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागए। [२०६] सूरियाभस्स णं भंते! देवस्स केवतियं कालं ठिती पण्णत्ता? [२०७] गोयमा! चत्तारि पलिओवमाई ठिती पण्णत्ता, से णं सूरियाभे देवे ताओ लोगाओ आउखएणं २ क्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वङ्गमात्रम् द्वेषः-अप्रीतिमात्रः अभ्याख्यानम्-असदोषारोपणं पैशुन्यं-पिशुनकर्म परिवाद-विप्रकीर्णापरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रदारणं ३ मिथ्यादर्शनम्-मिथ्यात्वं तत् शल्यमिव मिथ्यादर्शनशल्यम् । Jain Education tema For Private & Personel Use Only witw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy