________________
रायपसेण इयं ।
॥३३४॥
| आहारेमाणस्स सरीरगंमि वेयणा पाउन्भूया उज्जला विपुला पगाढा कक्कां कडेंया फरुसा निठुरा चंडौँ तिव्वा मारिनोऽपि दुक्खा दुग्गा दुरहियासा पित्तरपरिग्यसरीरे दाहवकंतिया वि विहरह।
पएसि न [२०४] तए णं से पएसी राया सूरियकताए देवीए अत्ताणं संपलद्धं जाणित्ता सूरियकंताए देवीए मणसावि क्षुभ्यति | अप्पदुस्समाणे जेणेव पोसहसाला तेणेव उवागच्छइ पोसहसालं पमन्जइ उच्चारपासवणभूमि पडिलेहेइ दम्भ- किन्तु धर्म संथारगं संथरेइ दम्भसंथारगं दुरूहइ पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं अं-५
धम्माचाय अलिं मत्थए त्ति कटु एवं वयासी-नमोऽत्थु णं अरहंताणं जाव [पृ० २५६ पं० ३] संपत्ताणं । नमोऽत्थु णं के
च स्मरति | सिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, वदामि भगवतं तत्थ गयं इह गए, पास
[२०३] १ उज्ज्वला दुःखरूपतया निर्मला सुखलेशेनाप्यकलङ्कितेति भावः २विपुला-विस्तीर्णा सकलशरीरव्यापनात् ३प्रगाढा प्रकर्षण मर्मप्रदेशिव्यापितया समवगाढा, ४कर्कश इव कर्कशा, किमुक्तं भवति ?-यथा कर्कशपाषाणसंघर्षः शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयन्ती या वेदनोपजायते सा कर्कशा, तथा ५ कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकद्रव्यमियोपभुज्य- १० मानमतिशयेनाप्रीतिजनिकेति भावः, ६ परुषा मनसोऽतीव रूक्षत्वजनिका, ७ निष्ठुरा-अशक्यप्रतीकारतया दुर्भेदाऽत एव ८ चण्डारुद्रा ९ तीवा-अतिशायिनी १० दुःखा-दुःखस्वरूपा ११ दुर्लध्या १२ पित्तज्वरपरिगतशरीरे १३ व्युत्क्रान्त्या चापि-दाहोत्पत्त्या चापि १४ विहरति-तिष्ठति ।
[२०४] १ पद्मासनसन्निविष्टः
Jain Education
a l
For Private Personel Use Only
prary.org