SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जप्पभिई चणं पएसी राया सम पएसिनृप णोवासए जाए तप्पभिई च णं रज्जं च रह जाव अंतेउरं च मम जणवयं च अणाढायमाणे विहरइ, तंसेयं खल विरक्तं मे पएसिं रायं केणवि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरिय- ज्ञात्वा कंतं कुमारं रज्जे ठवित्ता सयमेव रजसिरिं कारेमाणीए पालेमाणीए विहरित्तए त्ति कट्ठ एवं संपेहेइ संपेहित्ता तत्पत्न्या: सूरियकंत कुमारं सदावेइ सदावित्ता एवं वयासी-जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई ५ सूर्यकान्ता याः तन्माचणं रज्जं च जाव अंतेउरं च णं जणवयं च माणुस्सए य कामभोगे अणाढायमाणे विहरइ, तं सेयं खल तव रणसंकल्प: पुत्ता! पएसिं रायं केणइ सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए । तए णं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकंताए देवीए एयमढे णो आढाइ नो परिया ॥३३३॥ णाइ तुसिणीए संचिट्ठइ, तए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइत्ति कट्ठ पएसिस्स रण्णो छिद्दाणि य मम्माणि य रह-१० स्साणि य विवराणि य अंतराणि य पडिजागरमाणी पडिजागरमाणी विहरह। [२०३] तए णं सूरियकंता देवी अन्नया कयाइ पएसिस्स रणो अंतरं जाणइ असणं जाव खाइमं सव्ववत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रण्णो ण्हायरस जाव-पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असणं वत्थं जाय-अलंकारं निसिरेइ घातइ । तए णं तस्स पएसिस्स रणोतं विससंजुत्तं असणं Jain Educationtentional For Private & Personal Use Only vw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy