________________
रायपसेण
इयं।
[१९५] कहं णं भंते !?
[१९६] वणसंडे पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव उबसोभेमाणे चिट्ठइ, तया वणसंडे रमणिज्जे भवति, जया णं वणसंडे नो पत्तिए नो पुप्फिए नो फलिए नो हरियगरेरिजमाणे णो सिरीए अईव उवसोभेमाणे चिट्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठा तया णं वणे णो रमणिजे भवति ।
[१९७] जया णं णसाला वि गिजइ बाइज्जइ नचिजह हसिज्जइ रमिजइ तया णं णसाला रमणिज्जा। भवह, जया णं नसाला णो गिजइ जाव णो रमिज्जइ तया णं णसाला अरमणिज्जा भवति ।
१९८] जया णं इक्खुवाडे छिज्जइ भिजइ सिन्जइ पिज्जइ दिजइ तया णं इक्खुवाडे रमणिज्जे भवइ, जया णं इक्खुवाडे णो छिजइ जाव तया इक्खुवाडे अरमणिज्जे भवइ ।
[१९९] जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइजइ मुणिज्जइ खजइ पिज्जइ दिजइ तया णं खलवाडे रम-1.. णिजे भवति जया णं खलवाडे नो उच्छुभइ जाव अरमणिजे भवति। से तेणटेणं पएसी! एवं वुचइ माणं तुमे
[१९६] १ हरिततया २ देदीप्यमाने ।
[१९९] १'मा णं तुमे पएसी! पुब्धि रमणिज्जे भवित्ता पच्छा अमरणिज्जे भविजासि' इत्यादेग्रन्थस्यायं भावार्थ:-पूर्वमन्येषां । | दात्रा भूत्वा सम्पति जैनधर्मप्रतिपच्या तेषामदात्रा न भवितव्यम् अस्माकमन्तरायस्य जिनधर्मापभ्राजनस्य च प्रसक्तेः।
Ian Education
For Private Personal use only