________________
रायपसेण
इय।
अधुना
॥३३०॥
अहोपंडरे पंभाए रत्तासोग-किसुय-सुर्यमुह-गुंजद्धंरागसरिसे कमलागरनलिणिसंडयोहए उहियम्मि सरे
पूर्व रमणीसहस्सरस्सिम्सि दिणेयरे तेयसा जलंते अंतेउरपरियालसद्धिं संपरिवुडस्स देवाणुप्पिए वंदित्तए नमंसित्तए
यः सन् एतमट्ठे भुज्जो भुज्जो सम्म विणएणं खामित्तए त्ति कटु जामेव दिसिं पाउन्भूते तामेव दिसि पडिगए। तए णं से पएसी राया कलं पाउप्पभायाए रयणीए जाव तेयसा जलंते हहतुट्ट-जाव-हियए जहेव कूणिए [औप- जिनो भूत्वा पातिक सूत्र पृ० ६४ पं०१] तहेव निग्गच्छइ अंतेउरपरियालसद्धि संपरिखुडे पंचविहेणं अभिगमेणं वंदह अमरणीयो नमंसइ एयम8 भुजो भुज्जो सम्मं विणएणं खामेइ।।
मा भव इति
सोदाहरणं [१९३] तए णं केसी कुमारसमणे पएसिस्स रण्णो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहालियाए मह
संज्ञापित: चपरिसाए जाव धम्म परिकहेइ। तए णं से पएसी राया धम्मं सोचा निसम्म उहाए उठेति केसिकुमारसमणं
पएसी वंदइ नमसइ जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए।
[१९४] तए ण केसी कुमारसमणे पएसिरायं एवं वदासी-मा णं तुम पएसी ! पुब्बि रमणिज्जे भवित्ता 1 पच्छा अरमणिजे भविजासि, जहा से वणसंडे इ वा णसाला इ वा इक्खुवाडए इ वा खलवाडए इ वा। नयनयोश्च यस्मिन् तत् तथा तस्मिन् , अथ रजनीविभानानन्तरं ५ पाण्डुरे-शुक्ले ६ प्रभाते, ७ रक्ताशोकस्य प्रकाश:-प्रभा स च ८ किंशुकं च-पलाशपुष्पं ९ शुकमुख च १० गुज्जा-फलविशेपो रक्तकृष्णस्तदर्ध च तानि तेषां सदृशे-आरक्ततया समाने ११ कमलाकराः-हदास्तेषु नलिनीखण्डास्तेषां बोधके १२ उदयप्राप्ते १३ आदित्ये १४ सहस्ररश्मौ १५ दिवसकरणशीले १६तेजसा ज्वलिते।
in Edat anterrosal
For Private Personel Use Only
Hjainelibrary.org