SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । [१९१] तरणं केसी कुमारसमणे पएसिं रायं एवं वयासी- जाणासि तुमं पएसी ! कइ आयरिया पन्नत्ता ? हंता जाणामि, तओ आयरिआ पण्णत्ता, तंजहा कलायरिए, सिप्पायरिए, धम्मायरिए । जाणासि णं तुमं पएसी ! तेसिं तिन्हं आयरियाणं कस्स का विनयपडिवत्ती पउंजियव्वा! हंता जाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणं संमजणं वा करेजा पुरओ पुप्फाणि वा आणवेज्जा मज्जावेजा मंडावेजा भोयाविजा वा | विउलं जीवितारिहं पीइदाणं दलएज्जा पुत्ताणुपुत्तियं वित्तिं कप्पेज्जा । जत्थेव धम्मायरियं पासिज्जा तत्थेव वंदेज्जा ५ णमंसेज्जा सक्कारेजा सम्माणेज्जा कल्लाणं मंगलं देवयं चेइयं पज्जुवासेज्जा फासुएसणिज्जेणं असणपाणखाइमसा| इमेणं पडिला भेजा पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमंतेज्जा, एवं चताव तुमं पएसी ! एवं जाणासि तहावि णं तुमं ममं वामं वामेणं जाव वहित्ता ममं एयमहं अक्खामित्ता जेणेव सेयविया नगरी तेणेव पहारेत्थ गमणाए, [१९२] तए णं से पएसी राया केसि कुमारसमणं एवं वदासी एवं खलु भंते! मम एयारूवे अज्झथिए जाव समुप्पज्जित्था एवं खलु अहं देवाणुप्पियाणं वामं वामेणं जाब बहिए तं सेयं खलु मे कलं पोउप्पभायाए रयणीए फुल्लुप्पलकमलको लुम्मिलियम्मि [१९२] अस्थायमर्थः - १कल्यमिति श्वः २ प्रादुः- प्राकाश्ये, ततः प्रकाशप्रभातायां ३ रजन्यां ४ फुल्लोत्पलकमल कोमलोन्मीलिते | फुलं विकसितं तच्च तत् उत्पलं तच्च कमलथ - हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम् - अकठोरमुन्मीलितं यथासंख्यं दलानां च Jain Educatio interational For Private & Personal Use Only १० आचार्याणां तद्विनयानां च प्रकाराः पएसी ख म्-अविनयं सेवन क्षमयति ॥३२९॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy