________________
रायपसेण इयं ।
पएसी श्रमणोपासको जाता
॥३२८॥
पुचीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवण्णागरं रयणागरं वइरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साई साई नगराइं तेणेव उवागच्छन्ति वयरविकणयं करेंति सुबहुदासीदासगोमहिसगवेलगं गिण्हति अट्टतलमूसियवडंसगे कारावेंति पहाया कयबलिकम्मा उप्पि पासायवरगया फुडमाणेहिं मुइंगमत्थएहिं बत्ती. सइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणचिजमाणा उवलालिजमाणा इट्टे सह-फरिस-जाव विहरंति । तए णं से पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारेणं गहाय अयविकिणणं करेति तंसि अप्पमोल्लंसि निहियंसि झीणपरिव्वए ते पुरिसे उप्पि पासायवरगए जाव विहरमाणे पासति पासित्ता एवं वयासी-अहो ! णं अहं अधन्नो अपुन्नो अकयत्थो अकयलक्खणो हिरिसिरिवज्जिए हीणपुग्णचाउद्दसे दुरंत पंतलक्खणे । जति णं अहं मित्ताण वा णाईण वा नियगाण वा सुणेतओ तो णं अहं पि एवं चेव उप्पि पासायवरगए जाव विहरंतो, से तेणद्वेणं पएसी एवं वुच्चइ-मा तुमं पएसी पच्छाणुताविए भविज्जासि, जहा व से पुरिसे अयभारिए।
[१९०] एत्थ णं से पएसी राया संबुद्धे केसिकुमारसमणं वंदइ जाव एवं वयासी-णं खलु भंते ! अहो। पच्छाणुताविए भविस्सामि जहा व से पुरिसे अयभारिए, तं इच्छामि णं देवाणुप्पियाणं अंतिए केवलिपन्नत्तं धम्म निसामित्तए, अहासुहं देवाणुप्पिया! मा पडिबंध ०, धम्मकहा जहा चित्तस्स [पृ० २८८ पं०६] तहेव गिहिधम्म पडिवजह जेणेच सेयचिया नगरी तेणेव पहारेत्थ गमणाए।
Jan Education remonal
For Private Personel Use Only