________________
रायपसेण
एगं महं अकामियं छिन्नावायं दीहमद्धं अडविं अणुपविठ्ठा, तए ण ते पुरिसा तीसे अकामियाए अडवीए कंचि परंपरायातदेसं अणुप्पत्ता समाणा एगमहं अयागरं पासंति, अएणं सव्वतो समंता आइपणं विच्छिण्णं सच्छडं उवच्छडं स्यापि अफुडं गाढ़ पासंति हतुट्ठ-जाव-हियया अन्नमन्नं सद्दावेंति एवं वयासी-एस णं देवाणुप्पिया! अयभंडे इहे कंते
निष्टस्य जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारए बंधित्तए त्ति कटु अन्नमन्नस्स एयमढे पडिसुणेति अय
मतस्य
त्याग एवं भारं बंधति अहाणुपुवीए संपत्थिया । तए णं ते पुरिसा अकामियाए जाव अडवीए किंचि देसं अणुपत्ता
श्रयान्-इति समाणा एगं महं तउआगरं पासंति, तउएणं आइण्णं तं चेव [कं० १८९ पं०५] जाव सहावेत्ता एवं वयासी-एस उदाहरणेन णं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुं अए लब्भति, तं सेयं खलु देवाणुप्पिया! द्रढयति अयभारए छडुत्ता तउयभारए बंधित्तए त्ति कटु अन्नमन्नस्स अंतिए एयमझु पडिसुणेति अयभारं छड्डेति तउयभारं बंधंति । तत्थ णं एगे पुरिसे जो संचाएइ अयभारं छड्डेत्तए तउयभारं बंधित्तए, तए णं ते पुरिसा तं पुरिसं ॥३२७॥ एवं वयासी-एस णं देवाणुप्पिया! तउयभंडे जाव [कं० १८९५०६ तथा १०] सुबहुं अए लगभति, तं छड्डेहि ण १० देवाणुप्पिया! अयभारगं, तउयभारगं बंधाहि । तए से पुरिसे एवं वदासी-दृराहडे मे देवाणुप्पिया! अए, चिराहडे मे देवाणुप्पिया ! अए, अइगाढवंधणबद्ध मे देवाणुप्पिया! अए, असिढिलबंधणबद्ध देवाणुप्पिया! अए, धणियबंधणबद्ध देवाणुप्पिया! अए, णो संचाएमि अयभारगं छड्डेत्ता तउयभारगं बंधित्तए। तए णं ते पुरिसा तं पुरिसं जाहे णो संचायंति बहहिं आघवणाहि य पवनवणाहि य आघवित्तए वा पण्णवित्तए वा तया अहाणु
Jain Education leme
al
For Private Personel Use Only
wwjainelibrary.org