SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । पएसीः परंपरायातं मतं कथं त्यजेयम् ? ॥३२६॥ अद्धपत्थैएणं कुलवेणं अद्धकुल वेणं चाउम्भाइयाँए अट्ठभाइयाए सोलसियाए बत्तीसियाएं चउसट्ठियाए दीवचंपऍणं तए णं से पदीवे दीवचंपगस्स अंतो ओभासति ४, नो चेव णं दीवचंपगस्स बाहिं नो चेव णं चउसट्ठियाए बाहिं, णो चेव णं कूडागारसालं णो चेव णं कूडागारसालाए बाहिं, एवामेव पएसी! जीवे वि जं जारिसयं पुवकम्मनिबद्धं बोंदि णिव्वत्तेइ तं असंखेज्जेहिं जीवपदेसेहि सचित्तं करेइ खुड्डियं वा महालियं वा, तं सद्दहाहि णं तुमं पएसी ! जहा-अण्णो जीवो तं चेव णं १०। [१८८] तए णं पएसी राजा केसि कुमारसमणं एवं वयासी-एवं खलु भंते ! मम अजगस्स एस सन्ना जाव समोसरणे जहा-तज्जीवोतं सरीरं, नोअन्नो जीवो अन्नं सरीरं तयाणंतरं च णं मम पिउणोवि एस सण्णा,तयाणंतरं मम वि एसा सण्णा जाव समोसरणं, तं नो खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिहि छंडेस्सामि । [१८९] तएणं केसी कुमारसमणे पएसिरायं एवं वयासी-माणं तुमं पएसी! पच्छाणुताबिए भवेजासि जहा व से पुरिसे अयहारए। के णं भंते ! से अयहारए ? पएसी! से जहाणामए केई पुरिसा अस्थत्थी अत्थगवेसी अत्थ- १ लुद्धगा अत्थकंखिया अत्थपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहुं भत्तपाणपत्थयणं गहाय, १३ अर्द्धप्रस्थक-१४ कुलव-१५अर्द्धकुलवा मगधदेशप्रसिद्धा धान्यमानविशेषाः, १६ चतुर्भागिका-१७अष्टभागिका-१८षोडशिका१९द्वात्रिंशत्का मगधदेशप्रसिद्धा एव रसमानविशेषाः, २० दीपचम्पको-दीपस्थगनकम्, २१ 'एवामेव' इत्यादि निगमनं कण्ठ्यम् , उक्तं चैतदन्यत्रापि-"जह दीवो महह घरे पलीविओ तं घरं पगासेइ । अप्पपयारे तं तं एवं जीवो सदेहाई"।[ For Private & Personal use only Jain Education international | w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy