SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । अप्पकम्मतराए चैव अप्पाकरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सासनीसासइड्डीए महज्जुइअप्पतराए चेव, एवं च कुंधुओ हत्थी महाकम्मतराए चेव महाकिरिय० जाव ? हंता पएसी ! हत्थीओ कुंथू अप्पकम्मतराए चेध कुंथुओ वा हत्थी महाकम्मतराए चैव तं चैव । कम्हा णं भंते! हत्थिस्स य कुंथुस्स य समे चैव जीवे ? पएसी ! जहा णाम ए कूडागारसाला सिया जाव गंभीरा अह णं केइ पुरिसे जोई व दीवं व गहाय तं कूडागारसालं अंतो २ अणुपविसइ, तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतराणि निच्छिड्डाई दुवारवयणाई पिहेति, तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा । तए णं से पईवे | | तं कूडागारसालं अंतो २ ओभासइ उज्जोवेइ तवति पभासेइ, णो चेव णं बाहिं, अह णं पुरिसे तं पई इईरएणं पिज्जा, तए णं से पईवे तं इदुरयं अंतो ओभासेइ, णो चेव णं इड्डरगस्स बाहिं णो चेव णं कूडागारसालाए बाहिं एवं गोकिलिंजेणं पच्छिपिंडएणं गंडमाणियाएं आढतेणं अद्धाढतेणं पत्थैएणं १० जीवो संकोयविकोयदोसेहि" ॥ [ ] अत्र न संयुज्यते जीवः संकोचविकोचदोषाभ्यामिति तयोस्तस्य स्वभावतया - भ्युपगमात्, तथा चात्र प्रदीपदृष्टान्तो वक्ष्यते, अथवा २ 'कर्म' आयुष्कलक्षणं ३ क्रिया- कायिकयादि ४ आश्रवः प्राणातिपातादिः ५ आहारनीहारोच्छ्वास निश्वासादिद्युतयः प्रतीताः ६ इड्डरकं - महत् पिटकं, येन समस्तापि रसवती स्थग्यते, ७ गोकिलिञ्ज नाम यत्र गोभक्तं प्रक्षिप्यते, ८ पच्छिकापिटकं च प्रतीतं, ९ गण्डयुक्ता माणिका देशविशेषप्रसिद्धा, १० आढक - ११ अर्घाटक - १२प्रस्थक Jain Education interational For Private & Personal Use Only महतो गज स्य क्षुद्रतम स्थ च कुन्थोः जीवस्य समानतादिविषये चर्चा ॥३२ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy