SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । ॥३२४॥ Jain Education सी राया ! एयं तणवणस्सई एयंतं जाव तं तं भावं परिणमंतं ? हंता पासामि । जानासि णं तुमं पएसी ! एवं तणवणस्सइकार्य किं देवो चालेह असुरो वा चालेइ णागो वा किन्नरो वा चालेइ किंपुरिंसो वा चालेर महोरगो वा चालेइ गंधवो वा चालेइ ? हंता जाणामि-णो देवो चालेइ जाव णो गंधच्यो चालेह वाउयाए चालेइ । पाससि णं तुमं पएसी ! एतस्स वाउकायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स ससस्स ससरीरस्स खवं ? णो तिणट्टे० । जइ णं तुमं पएसी राया। एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पाससि ५ तं कहं णं पएसी । तब करयलंसि वा आमलगं जीवं उवदंसिस्सामि । एवं खलु पएसी ! दसट्टाणाई छउमत्थे मस्से सव्वभावेणं न जाणइ न पासइ, तंजहा - धम्मत्थिकार्य १ अधम्मत्थिमायं २ आगासत्धिकार्य ३ जीवं असरीरबद्धं ४ परमाणुपोग्गलं ५ स ६ गंधं ७ वायं ८ अयं जिणे भविस्सइ वा णो भविस्सइ ९ अयं सच्चदुक्वाणं अंतं करेस्सइ वा नो वा १० । एताणि चेव उत्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासई, तं०-धम्मत्थिकार्य जाव नो वा करिस्सइ, तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चैव ९ । [१८७ ] तए णं से पएसी राया केसिं कुमारसमणं एवं वयासी से नृणं भंते ! हत्थिस्स कुंथुस्स य समे चेव जीवे ? हंतो पएसी ! हत्थिस्स य कुंथुस्स य समे चैव जीवे । से णूणं भंते! हत्थीउ कुंथू [१८७] १ 'हंता एसी हथिस्स ! कुंथुस्स य समे चैव जीवे' इति प्रदेशानां तुल्यत्वात् केवलं संकोचविकोचधर्मत्वात् | कुन्थुशरीरे संकुचितो भवति, हस्तिशरीरे विस्तृतः उक्तं च - " आसञ्ज कुंथुदेहं तत्त्रियमित्तो गयम्मि गयमित्तो । न य संजुञ्जह For Private & Personal Use Only १० रूपी अपि वायुः हस्ता मलकवद् न दर्श्यते तर्हि अरूपी आत्मा तु कथं दश्येत www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy