SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं ।। [१८५] तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-जाणासि णं तुम पएसी! कइ ववहारगा पण्णत्ता केशी श्र हंता जाणामि । चत्तारि ववहारगा पण्णत्ता-१ देई नामेगे णो सण्णवेइ । १सन्नवेइ नामेगे नो देइ । ३ एगे देइ वि | पएसिनृपसन्नवेइ वि । ४ एगे णो देइ णो सण्णवेइ । जाणासि णं तुमं पएसी! एएसिं चउण्हं पुरिसाणं के ववहारी के अ. |स्य व्यवव्ववहारी? हंता जाणामि । तत्थ णं जे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे ववहारी । तत्थ णं जे से पुरिसे | हारित्वम् । णो देइ सण्णवेइ से णं पुरिसे ववहारी। तत्थ णं जे से पुरीसे देइ वि सन्नवेइ वि से पुरिसे ववहारी। तत्थ णं जे ५ हस्तामल से पुरिसे णो देह णो सन्नवेइ से णं अयवहारी। एवामेव तुमं पि ववहारी, णो चेव णं तुमं पएसी अववहारी। कवद् आत्मा कथं १८६] तए णं पएसी राया केसिकुमारसमणं एवं वयासी-तुज्झे णं भंते! इय छेया दक्खा जाव उवएसलद्धा नदश्यते? समत्था णं भंते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवद्वित्ताणं उवदंसित्तए ? तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउयाए संबुत्ते, तणवणस्सइकाए एयइ वेयइ चलइ | ॥३२३॥ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसी कुमारसमणे पएसिरायं एवं बयासी-पाससि णं तुम पए-120 [१८५] १ ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पाठसिद्धा, यद्यपि त्वं न सम्यगालापेन मां संतोषयसि तथापि मम विषये भक्तिं बहुमानं च कुर्वन् आद्यपुरुष इव २व्यवहार्येव नाव्यवहारी, १ एतावता च 'मृढतराए तुमं पएसी! तओ कट्ठहारयाओं' इत्यनेन वचसा [कं० १८२ अंतिम पंक्ति यत् कालुष्यमापादितं तदपनीतम् परमं च संतोष प्रापित इति। For Private Personal Use Only Jiw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy