________________
रायपसेणइयं ।।
[१८५] तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-जाणासि णं तुम पएसी! कइ ववहारगा पण्णत्ता
केशी श्र हंता जाणामि । चत्तारि ववहारगा पण्णत्ता-१ देई नामेगे णो सण्णवेइ । १सन्नवेइ नामेगे नो देइ । ३ एगे देइ वि |
पएसिनृपसन्नवेइ वि । ४ एगे णो देइ णो सण्णवेइ । जाणासि णं तुमं पएसी! एएसिं चउण्हं पुरिसाणं के ववहारी के अ. |स्य व्यवव्ववहारी? हंता जाणामि । तत्थ णं जे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे ववहारी । तत्थ णं जे से पुरिसे | हारित्वम् । णो देइ सण्णवेइ से णं पुरिसे ववहारी। तत्थ णं जे से पुरीसे देइ वि सन्नवेइ वि से पुरिसे ववहारी। तत्थ णं जे ५
हस्तामल से पुरिसे णो देह णो सन्नवेइ से णं अयवहारी। एवामेव तुमं पि ववहारी, णो चेव णं तुमं पएसी अववहारी।
कवद्
आत्मा कथं १८६] तए णं पएसी राया केसिकुमारसमणं एवं वयासी-तुज्झे णं भंते! इय छेया दक्खा जाव उवएसलद्धा
नदश्यते? समत्था णं भंते ! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवद्वित्ताणं उवदंसित्तए ? तेणं कालेणं तेणं समएणं पएसिस्स रण्णो अदूरसामंते वाउयाए संबुत्ते, तणवणस्सइकाए एयइ वेयइ चलइ |
॥३२३॥ फंदइ घट्टइ उदीरइ तं तं भावं परिणमइ, तए णं केसी कुमारसमणे पएसिरायं एवं बयासी-पाससि णं तुम पए-120
[१८५] १ ददाति-दानं प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पाठसिद्धा, यद्यपि त्वं न सम्यगालापेन मां संतोषयसि तथापि मम विषये भक्तिं बहुमानं च कुर्वन् आद्यपुरुष इव २व्यवहार्येव नाव्यवहारी, १ एतावता च 'मृढतराए तुमं पएसी! तओ कट्ठहारयाओं' इत्यनेन वचसा [कं० १८२ अंतिम पंक्ति यत् कालुष्यमापादितं तदपनीतम् परमं च संतोष प्रापित इति।
For Private
Personal Use Only
Jiw.jainelibrary.org