________________
रायसेनइयं ।
॥३२२॥
Jain Education Internatio
रिसा । जाणासि णं तुमं पएसी राया ! एयासि चउन्ह परिसाणं कस्स का दंडणीई पण्णत्ता ? हंता ! जाणाभि । जेणं खत्तियपरिसाए अवरज्झइ से णं हत्थच्छिण्णए वा पायच्छिण्णए वा सीसच्छिण्णए वा सूलाइए वा एगाहचे कूडाहचे जीवियाओ ववरोविजइ । जे णं गाहावइपरिसाए अवरज्झइ से णं तएण वा वेढेण वा पलालेण वा वेदित्ता अगणिकाएणं झामिज्जइ । जेणं माहणपरिसाए अवरज्झइ से णं अणिट्ठाहिं अकंताहिं जाव अमणामाहिं वग्गूहि उवालंभित्ता कुंडियालंछणए वा सूणगलंछणए वा कीरइ, निच्चिसए वा आणविज्जइ । जे णं इसि परिसाए अवरज्झइ से णं णाइअणिट्ठाहिं जाव णाइअमणामाहिं वग्गूहिं उबाल भइ एवं च ताव पएसी ! तुमं जाणासि तहावि ण तुमं ममं वामं वामेणं दंड दंडेणं पडिकूलं पडिकूलेणं पडिलोमं पडिलोमेणं विवद्यासं विवचासेणं वहसि ।
तणं एसी राया केसिं कुमारसमणं एवं वयासी एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएणं चैव बागरणेण संलत्ते तए णं ममं इमेयारूवे अज्झत्थिए जाव संकप्पे समुपज्जित्था जहा जहा णं एयस्स पुरिसस्स वामं १० वामेण जाव विवचासं विवचासेणं वहिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च दंसणं च दंसणोवलंभं च जीवं च जीवोवलंभं च उबलभिस्सामि, तं एएणं अहं कारणेणं देवाणुप्पियाणं वामं वामेण जाव विवचासं विवचासेणं वट्टिए ।
[१८४] १ वामं वामेन एवम् - २ 'दंडं दंडेणं' इत्याद्यपि भावनीयम् ।
For Private & Personal Use Only
केशी श्र०: पर्षदां
प्रकाराः
तासांच
दण्डनीतयः पएसी:ज्ञानं लब्धु
कामोऽहं विव्यत्यासे
न स्थितः
inelibrary.org