________________
रायपसेण
इयं ।
वयासी-गच्छह णं तुज्झे देवाणुप्पिया ! पहाया कयवलिकम्मा जाच हव्वमागच्छेह जा णं अहं असणं साहेमि त्ति कद्दु परियरं बंधइ परसुं गिण्हइ सरं करेइ सरेण अरणिं महेइ जोइं पाडेइ जोई संधुक्खेइ तेसिं पुरिसाणं असणं साहेइ, तए णं ते पुरिसा ण्हाया कयबलिकम्मा जाव-पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति, तए णं से पुरिसे तेसिं पुरिसाणं सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं उवणेइ, तए णं ते पुरिसा तं विउलं असणं ४ आसाएमाणा वीसाएमाणा जाव विहरंति, जिमियभुनुतरागया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं पुरिसं एवं वयासी-अहो! णं तुमं देवाणुप्पिया! जड्डे मूढे अपंडिए णिब्विण्णाणे अणुवएसलद्धे जे णं तुम इच्छसि कलुसि दुहाफालियंसि वा जोतिं पासित्तए, से एएणडेणं पएसी! एवं वुच्चइ मूढतराए णं तुमं पएसी! ताओ तुच्छतराओ ८।
[१८३] तए णं पएसी राया केसिकुमारसमणं एवं क्यासी-जुत्तए णं भंते ! तुम्भ इय छेयाणं दक्खाणं वुद्धाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताण उवएसलद्धाणं अहं इमीमाए महालियाए महचपरिसाए मज्झे उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहि उद्धंसणाहिं उद्धंसित्तए एवं निभंछणाहिं० निच्छो डणाहिं।
[१८४] तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-जाणासि णं तुम पएसी! कति परिसाओ पण्णताओ? जाणामि चत्तारि परिसाओ पण्णत्ता, तंजहा-खत्तियपरिसा गाहावइपरिसा माहणपरिसा इसिप
पएसीः भवद्भिः दक्षैपि श्रमणैः महत्यां पर्पदि कथमहमेवमनादृतः?
||३२१॥
JainEducatioriter
For Private Personel Use Only
wide.jainelibrary.org