________________
रायपसेण
॥३२०॥
द्रष्टुकाम
जोइं गहाय अम्हं असणं साहेजासि, अह तं जोइभायणे जोई विज्झवेजा एत्तो णं तुम कट्ठाओ जोइ गहाय
अरणिकाष्ठं अम्हं असणं साहेजासि त्ति कटु कट्ठाणं अडविं अणुपविट्ठा/तए णं से पुरिसे तओ मुहुत्तन्तरस्स तेसिं पुरिसाणं द्विधाविअसणं साहेमि त्ति कटु जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोई विज्झायमेव पासति तए णं से | भिद्य अनि पुरिसे जेणेव से कहे तेणेव उवागच्छइ उवागच्छित्ता तं क8 सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोई पासति, तए णं से पुरिसे परियरं बंधइ फरसुं गिण्हइ तं कहें दुहा फालियं करेइ सव्वतो समंता समभि-4
स्येव पएसि लोएइ णो चेव णं तत्थ जोइं पासइ, एवं जाव संखेजफालियं करेइ सव्वतो समंता समभिलोएइ नो चेव णं तत्थ |
नृपस्य
मूढत्वम् जोइं पासइ, तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेज्जफालिए वा जोइं अपासमाणे संते तंते परिसंते निविण्णे समाणे परसुं एगते एडेइ परियरं मुयइ एवं वयासी-अहो !मए तेसिं पुरिसाणं असणे नोसाहिए त्ति कट्ट ओहयमणसंकप्पेचिंतासोगसागरसंपविढे करयलपल्लत्थमुहे अदृज्झाणोवगए भूमिगयदिट्टिए झियाइ, तए णं ते पुरिसा कट्ठाइं छिदंति जेणेव से पुरिसे तेणेव उवागच्छंति तं पुरिसं ओहयमणसंकप्पं जाव झियायमाणं पासंति एवं वयासी-किं णं तुम देवाणुप्पिया! ओहयमणसंकप्पे जाव झियायसि ? तए णं से पुरिसे एवं वयासी-तुज्झे णं देवाणुप्पिया! कट्ठाणं अडविं अणुपविसमाणा ममं एवं वयासी-अम्हे णं देवाणुप्पिया! कहाणं अडविं जाव-पविट्ठा, तए णं अहं तत्तो मुहुत्तंतरस्स तुझं असणं साहेमि त्ति कटु जेणेव जोइभा० जाव किं. १८२ पं०७-] झियामि, तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तढे जाव उवएसलद्धे ते पुरिसे एवं
Jain Education
emanal
For Private Personel Use Only
| w
rjainelibrary.org