SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । तलियस्स केइ अणत्ते वा जाव लहुयत्ते वा ? णो तिणढे समझे। एवामेव पएसी! जीवस्स अगुरुलघुयत्तं वायुपूर्णभपडुच जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्ते वा, तं सहाहि णं तुम | स्त्रायाः रिपएसी! चेव । क्तभवाया |श्च तोलने [१८१तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णभंते ! एसा जाव नो उवागच्छड. भारभेदाएवं खल भंते ! अहं अन्नया जाव [पृ०३१३५०५] चोरं उवणेति, तए णं अहं तं पुरिसं सव्वतो समंता समभि-५ | भावाद् न लोभि नो चेव गंतस्थ जीव पासामि तए णं अहं तं पुरिसं दुहा फालियं करेमि करित्ता सव्वतोसमंता सम- हि वायोर भिलोएमि. नो चेव ण तत्थ जीवं पासामि एवं तिहा चउहा संखेजफालियं करेमि णो चेव णं तत्थ जीवं | भावः तद्वपामामि जहणं भंते ! अहं तं पुरिसं दुहा था तिहा वा चउहा वा संखेजहा वा फालियंमि वा जीवं देिव न जी वाभावः पासंतो तो णं अहं सद्दहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा| द्विधाकृते. वा फालियंमि वा जीवं न पासामि तम्हा सुपतिट्ठिया मे पइण्णा जहा-तं जीवो तं सरीरं तं चेव । चवnant) १० अपि शरीरे १८२] तए णं केसिकुमारसमणे पएसिं रायं एवं वयासि-मूढतराए णं तुमं पएसी ! ताओं तुच्छतराओ, जीवं न के भंते ! तुच्छतराए ? पएसी! से जहाणामए केई पुरिसे वणत्थी वणोवजीवी वणगवेसणयाए जोडं च पश्यामि जोडभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा) तए णं ते पुरिसातीसे अगामियाए जाव किंचिदेसं अणप्पत्ता इति अजी. ववाद: ससाणा एवं परिसं एवं वयासी-अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो, एत्तो णं तुमं जोहभायणाओ ॥३१९॥ Jain Education intern al For Private Personel Use Only Iw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy