________________
रायपसेण
इयं ।
तलियस्स केइ अणत्ते वा जाव लहुयत्ते वा ? णो तिणढे समझे। एवामेव पएसी! जीवस्स अगुरुलघुयत्तं वायुपूर्णभपडुच जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्ते वा, तं सहाहि णं तुम |
स्त्रायाः रिपएसी! चेव ।
क्तभवाया
|श्च तोलने [१८१तए णं पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णभंते ! एसा जाव नो उवागच्छड.
भारभेदाएवं खल भंते ! अहं अन्नया जाव [पृ०३१३५०५] चोरं उवणेति, तए णं अहं तं पुरिसं सव्वतो समंता समभि-५
| भावाद् न लोभि नो चेव गंतस्थ जीव पासामि तए णं अहं तं पुरिसं दुहा फालियं करेमि करित्ता सव्वतोसमंता सम- हि वायोर भिलोएमि. नो चेव ण तत्थ जीवं पासामि एवं तिहा चउहा संखेजफालियं करेमि णो चेव णं तत्थ जीवं | भावः तद्वपामामि जहणं भंते ! अहं तं पुरिसं दुहा था तिहा वा चउहा वा संखेजहा वा फालियंमि वा जीवं
देिव न जी
वाभावः पासंतो तो णं अहं सद्दहेजा नो तं चेव, जम्हा णं भंते ! अहं तंसि दुहा वा तिहा वा चउहा वा संखिजहा|
द्विधाकृते. वा फालियंमि वा जीवं न पासामि तम्हा सुपतिट्ठिया मे पइण्णा जहा-तं जीवो तं सरीरं तं चेव ।
चवnant)
१० अपि शरीरे १८२] तए णं केसिकुमारसमणे पएसिं रायं एवं वयासि-मूढतराए णं तुमं पएसी ! ताओं तुच्छतराओ, जीवं न के भंते ! तुच्छतराए ? पएसी! से जहाणामए केई पुरिसे वणत्थी वणोवजीवी वणगवेसणयाए जोडं च पश्यामि जोडभायणं च गहाय कट्ठाणं अडविं अणुपविट्ठा) तए णं ते पुरिसातीसे अगामियाए जाव किंचिदेसं अणप्पत्ता
इति अजी.
ववाद: ससाणा एवं परिसं एवं वयासी-अम्हे णं देवाणुप्पिया! कट्ठाणं अडविं पविसामो, एत्तो णं तुमं जोहभायणाओ
॥३१९॥
Jain Education intern al
For Private Personel Use Only
Iw.jainelibrary.org