________________
रायपसेण
इयं।
॥३१६॥
बहियाहिंतो अणुपविट्ठा, जति णं तीसे अउकुंभीए होज केइ छिड्डे इ वा जाव अणुपविद्या तेणं अहं सद्दहेज्जा
तप्तलोहप्रजहा-अन्नो जीवो तं चेव, जम्हा णं तीसे अउकुंभीए नत्थि कोइ छिड्ड इ वा जाव अणुपविट्ठा तम्हा सुपति
विष्टाग्नि | हिआ मे पइण्णा जहा तं जीवोतं सरीरंतं चेव।
शान्तेन [१७४] तए णं केसी कुमारसमणे पएसी रायं एवं वयासी-अस्थि णं तुमे पएसी! कयाइ अए धंतपुव्वे वा| | जीववादः धमावियपुव्वे वा ? हंता अस्थि, से गृणं पएसी ! अए धंते समाणे सव्वे अगणिपरिणए भवति? हंता भवति, ५ बाल-युव. अस्थि णं पएसी! तस्स अयस्स केइ छिड्डे इ वा जेणं से जोई बहियाहिंतो अंतो अणुपचिट्टे ? नो इणमढे समढे,
कदृष्टान्तेन
अजीववाद: एवामेव पएसी! जीवो वि अप्पडिहयगई पुढधि भिचा सिलं भिच्चा बहियाहिंतो अणुपविसइ, तं सद्दहाहि णं तुमं पएसी ! तहेव ४।
१७५] तए णं पएसी राया केसीकुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पण्णा उवमा इमेण पुण मे कारणेणं नो उवागच्छइ, अत्थि णं भंते ! से जहानामए के पुरिसे तरुणे जाव सिप्पोवगए पभू पंचकंडगं निसिरित्तए ? हंता, पभू । जति णं भंते ! सो च्चेव पुरिसे बाले जाव मंदविन्नाणे पभू होजा पंचकंडगं निसिरित्तए, तो णं अहं सद्दहेजा जहा-अन्नो जीवोतं चेव, जम्हा णं भंते !स चेव से पुरिसे जाव मंदविन्नाणे णो पभू पंचकंडयं निसिरित्तए तम्हा सुपइडिया मे पइण्णा जहा-तं जीवोतं चेव।
१७६] तए णं केसीकुमारसमणे परसिं रायं एवं वयासी-से जहानामए केइ पुरिसे तरुणे जाव सिप्पोव
Jain Education
emanal
For Private & Personel Use Only
Wjainelibrary.org