________________
रायपसेण
इयं ।
अन्यप्रकारेण तरुणदृष्टान्तेन जीववादः
॥३१७॥
गए णवएणं धणुणा नवियाए जीवाए नवएणं इसुणा पभू पंचकंडगं निसिरित्तए? हंता, पभृ। सो चेव गं पुरिसे तरुणे जाव निउणसिप्पोवगते कोरिल्लिएणं धणुणा कोरिल्लियाए जीवाए कोरिल्लिएणं इसुणा पभू पंचकंडगं निसिरित्तए ? णो तिणमढे समझे। कम्हा णं । भंते! तस्स पुरिसस्स अपजत्ताई उवगरणाई हवंति, एवामेव पएसी! सो चेव पुरिसे बाले जाव मंदविन्नाणे अपजत्तोवगरणे, णो पभू पंचकंडयं निसिरित्तए, तं सहहाहि णं तुमं पएसी ! जहा-अन्नो जीवो तं चेव ५।
[१७७] तए णं पएसी राया केसीकुमारसमणं एवं वयासी-अस्थि णं भंते ! एस पण्णा उवमा इमेण पुण कारणेणं नो उवागच्छइ, भंते ! से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगते पभू एगं महं अयभारगं वा तउयभारगं वा सीसगभारगं वा परिवहित्तए ? हंता पभू । सो चेव णं भंते ! पुरिसे जुन्ने जराजजरियदेहे सिढिलवलितयाविणट्टगत्ते दंडपरिग्गहियग्गहत्थे पविरलपरिसडियदंतसेढी आउरे किसिए पिवासिए दुब्बले किलंते नो पभू एगं महं अयभारगं वा जाव परिवहित्तए, जति णं भंते ! सच्चेव पुरिसे जुन्ने जराजरियदेहे जाव परिकिलंते पभू एगं महं अयभारं वा जाव परिवहित्तए तो णं सद्दहेजा तहेव, जम्हा णं भंते ! से चेव पुरिसे जुन्ने जाव किलंते नो पभू एग महं अयभारं वा जाव परिवहित्तए तम्हा सुपतिहिता मे पइण्णा तहेव ।
[१७८] तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-से जहाणामए केइ पुरिसे तरुणे जाव सिप्पोवगए णवियाए विहंगियाए णवएहि सिक्कएहिं णवएहिं पच्छियपिंडएहिं पट्ट एगं महं अयभारं जाव परिवहि
Join Educat
intel
For Private Personel Use Only
Jww.jainelibrary.org