________________
रायपसेणइयं ।
॥३१४॥
गणग-दोबारिय-अमच्च-चेड-पीढमई-नगर-निगम-दय-संधिवालेहिं सद्धिं संपरिखुडे विहरामि । तए णं मम णग
अयकु:म्भीरगुत्तिया सँसक्खं सेलोई सगेवेजं अचउडबंधणबद्धं चोरं उवणेति तए णं अहं तं पुरिसं जीवंतं चेव अउकुंभीए
निक्षिप्तचौपक्खिवावेमि, अउमएणं पिहाणएणं पिहावेमि, अएण य तउएण य आयावेमि, आयपच्चइयएहिं पुरिसेहिं रक्खा- | रदृष्टान्तेन वेमि तए अहं अण्णया कयाई जेणामेव सा अउकुंभी तेणामेव उवागच्छामि, उवागच्छित्ता तं अउकुंभी उग्ग- अनात्मलच्छावेमि, उग्गलच्छावित्ता तं पुरिसं सयमेव पासामिणो चेव णं तीसे अयकुंभीए केइ छिड्डे इ वा विवरे इ वा ५
बादः अंतरे इ वा राई वा जओ णं से जीवे अंतोहिंतो बहिया णिग्गए। जइ णं भंते ! तीसे अउकुंभीए होजा केइ छिड्डे वा जाव राई वा जओणं से जीवे अंतोहिंतो बहिया णिग्गए, तो णं अहं सद्दहेज्जा पत्तिएज्जा रोएन्जा जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं, जम्हा णं भंते! तीसे अउकुंभीए णत्थि केइ छिड्डे वा जाव निग्गए, तम्हा सुपतिटिया मे पइन्ना जहा-तं जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं ।
[१७२] तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी ! से जहा नाम ए कूडागारसाला सिया दुहओ १० पं० १] ७अमा त्या-राज्याधिष्ठायकाः ८ चेटाः-पादमूलिकाः ९पीठमः-प्रागुक्ताः [पृ० २८५ पं०१०] १० नगर-नगरवासिप्रकृतयः ११ निगमाः-कारणिकाः १२ दूताः-अन्येषां गत्वा राजादेशनिवेदकाः १३संधिपाला-राज्यसन्धिरक्षकाः नगररक्षाकारिणः १४ ससाक्षि +सहोढं-१५सलोद्रम् ग्रीवानिबद्धकिंचिल्लोध्रमित्यर्थः, १६ अग्रावृतबन्धनबद्धं चौरमिति ।
+ सहोष्टं स-पा० ५।
JainEducation
For Private
Personel Use Only
Hainelibrary.org