SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं ।। ॥३१३॥ णो चेव णं संचाइजाइचेएहिं ठाणेहिं पएसी! अहुणोववण्णे देवे देवलोएसु इच्छेन माणुसं लोग हव्वमागच्छित्तए णो चेव णं संचाएइ हब्वमागच्छित्तए तं सद्दहाहि णं तुमं पएसी ! जहा-अन्नो जीवो अन्नं सरीरं, नो तं जीवोतं सरीरं२। १७१] तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-अस्थि णं भंते ! एस पण्णा उवमा, इमेणं पुण मे कारणेणं णो उवागच्छति, एवं खलु भंते ! अहं अन्नया कयाई वाहिरियाए उवट्ठाणसालाए अणेगगण*-५ णायक-दंडणायेंग-राय-ईसर-तलवर-माडंबिय-कोडुबिय-इन्भ-सेटि-सेणावइ-सत्थवाह-मंति-महामंतिच तथाविधशक्त्यभावात् , तथापि ते अत्युत्कटगन्धपरिणामा इति नवसु योजनेषु मध्ये अन्यान् पुद्गलान् उत्कटगन्धपरिणामेन परिणमयन्ति, तेऽपि ऊर्ध्व गच्छन्तः परतोऽन्यान् तेऽप्यन्यानिति चत्वारि पश्च वा योजनशतानि यावद् गन्धः, केवलमूर्ध्वमूवं मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादीनि तदा पञ्चयोजनशतानि यावद् गन्धः, शेपकालं चत्वारि तत उक्तम्-'चत्वारि पञ्च' इति । [१७१] १ अस्ति २ भदन्त ! ३ प्रज्ञातो-बुद्धिविशेषादुपमा । ४ गणनायकाः-प्रकृतिमहत्तराः ५ दण्डनायकाः-तन्त्रपाला ६ राज| ईश्वर-तलवर-माडम्बिक-कौटुम्बिक-इभ्य-श्रेष्ठि-सेनापति-सार्थवाह-मत्रि-महामन्त्रि-गणक-दौवारिकाः प्रागुक्तस्वरूपाः [पृ०२८५ * एषां सर्वेषां शब्दानां व्याख्या (पृ० २८५ पं० ३) द्रष्टव्या । Jain Educatonemelosa For Private & Personel Use Only Jww.dainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy