SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥३१२॥ पएसी ! तब वि अजिया होत्था इहेव सेयवियाए णयरीए धम्मिया जाव विहरति, सा णं अम्हं वत्तव्वयाए सुबहु | जाव उववन्ना, तीसे णं अज्जियाए तुमं णन्तुए होत्था इट्ठे० [पृ० ३०८ पं० १] किमंग पुण पासणयाए । सा णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, णो चेवणं संचाएइ हव्वमागच्छित्तए । चंऊहिं ठाणेहिं पएसी! अहुणोववण्णए देवे देवलोएस इच्छेला माणुसं लोगं० णो चेव णं संचाएइ-१ अहुणोववण्णे देवे देवलोएस दिव्वेहिं का| मभोगेहिं मुच्छिए गिद्धे गढिए अज्झोववण्णे से णं माणुसे भोगे नो आढाति नो परिजानाति, से णं इच्छिल ५ माणुसं नो चेव णं संचाएति । २ अहुणोववण्णए देवे देवलोएस दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, तस्स णं माणुस्से पेम्मे वोच्छिन्नए भवति दिव्वे पिम्मे संकते भवति, से णं इच्छेला माणुस० णो चेव णं संचाइ । २ अहुणोववण्णे देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, तस्स णं एवं भवइ-इयाणि गच्छं मुहुत्तं जाव इह गच्छं अप्पाउया णरा कालधम्मुणा संजुत्ता भवंति से णं इच्छेला माणुस्सं० णो चेव णं | संचाएइ । ३ अहुणोववण्णे देवे दिव्वेहिं जाव अज्झोववण्णे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे १० भवइ, उड्डुं पि य णं चेत्तारि पंच जोअणसए असुभे माणुस्सए गंधे अभिसमागच्छति, से णं इच्छेला माणुसं० [१७०] १ 'चऊहिं ठाणेहिं अहुणोववण्णए देवे' इत्यादि सुगमम् । नवरम् - २' चत्तारि पंच वा जोअणसए असुभे गंधे हवइ' इति । इह यद्यपि नवभ्यो योजनेभ्यः परतो गन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य : अत्र मूले 'अभिसमागच्छति' इति क्रिया । Jain Educationtentional For Private & Personal Use Only स्वर्गीयो |देवः स्वभोगास क्त्वादिका रणेन नात्र आगन्तुं शक्नोति अतस्तस्यानागमनाद पि न श्रे यान् अना त्मवादः www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy